________________
सस्स परिगामणसत्ती सरीरपज्जत्ती । इन्दियपजत्ती पक्षणहमिन्दियाणं जाग्गे पोग्गले विचिणिय तन्भावणयणसत्ती अत्यावबोहमत्ती य इन्दियपज्जत्ती । बाहिरे आणापाणजोग्गे पोग्गले घेतूण आणापाणाए परिणामिता ऊसासनीसासत्ताए निस्सरणसत्ती आणापाणपज्जत्ती । घरजोगे पोग्गले घेत्तूण भासत्ताए परिणामित्ता वाजोगत्ताए णिस्सणसत्ती भासापजत्ती । मणोजोगे पोग्गले घेत्तूण मणत्ताए परिणामित्ता मणजोगत्ताए जिस्सरणसत्ती मणपजत्ती । पयाओ पजत्तीओ पजत्तगणामकम्मोदएण णिवत्तिज्जन्ति । तं जेसि अत्थि ते पज्जसगा। एयाओ चेव पज्जत्तीओ अपज्जत्तगणामकम्मोदपण णिन्वत्तिजन्ति । नं जेसि अत्थि ते अपजत्तगा । नत्थ मूलिल्लाओ चत्तारि पज्जसीओ अपज्जत्तिभो य एगिन्दियाणं भवन्ति । वाया सहिया ता चेव विगलिन्दियाणं, असन्निपश्चिन्दियाणं च पक्ष हवन्ति । ना चेव मणोसहिवामो छ पजत्तिो छ अपत्तिओ य सन्निपत्रिन्दियाणं भवन्ति । विगलिन्दिएसु छञ्चेव' त्ति, विगलाई असंपुन्नाई इन्दियाई जेसिंते विगलिन्दिया, बेइन्दियाइ जाव चउरिन्दिया । फासिन्दियजिम्भिन्दियावरणाणं खोषसमे वट्टमाणा, दुषिन्नाणसंजुत्ता, सेसिन्दियावरणसहिया जीवा बेइन्दिया; ते विहा, पजसगा अपजनगा य । फासिन्दियजिम्भिान्दियघाणिन्दियावरणाणं खोषसमे वट्टमाणा, तिविनाणसंजुत्ता, मेसिन्दियसम्वविन्नाणावरणसहिया जीवा तेइन्दिया: ते दुविहा, पज्जत्तगा अपजसगा य । फासिन्दियजिन्भिन्दियघाणिन्दियचाक्स्वन्दियावरणाणं बभोवसमे वट्टमाणा, चउधिनाणसंजुत्ता, मेससम्वविन्नाणावरणसहिया जीवा चउरइन्दिया; ते दुविहा, पजत्तगा अपज्जत्तगा य । एवं विगलिन्दिप सुषि छ जीवट्ठाणाणि । 'पश्चिन्दिएमुवि तहा चत्तारि भवन्ति ठाणाणि'त्ति पधिन्दिया णाम पचण्हमिन्दियावर. जाणं खोवसमे वहन्ता, पचविनाणसंजुत्ता, जीवा पश्चिन्दिया, ते दुविहा, मसत्री सन्त्री य । तत्थ असन्त्री णाम मणोवित्राणरहिया, ईहापोहमम्गणगवेसणा तेसिं णत्यि, ते दुविहा, पजत्तगा अपजतगा य। सन्निपचिन्दिया णाम मणोविनाणसहिया ईहापोहमगाणगवेसणा य जेसि जीवाणं अस्थि ते सनिया, ते विहा पज्जतगा अपज्जत्तगा य। एवं पाश्चान्दएमुवि चत्तारि जीवटाणागि ॥४॥ जीवठाणार्ग मेमो लकवणं च परुषियं ॥ याणि ने चेव गारगेम मग्गणटठाणेम के कहिं भरियत्ति