________________
प्रतक
॥ ४ ॥
XXX
कम्मबंधो हवा सि तदनंतरं बंधो, बद्धस्त कम्प्रणो अणुभवणं, ण अवग्रस्त, इति तदनंतरं उदभो। उदप सति उदीरणा भवर, णो अशुदिए, उरण सि, तदनंतरं उदीरणा पसि सिन्हं पुढो सिद्धाणं समवायचितणं ति, तदनंतरं संजोगो । सामन्नभणियस बंधस्स पुणो मेददर्शनार्थे बहुविसयत्ताओं तदधीनत्वाच शेष प्रपञ्चस्येति तदनन्तरं बंधविहाणचिंतणं ति । एवं क्रमन्यासे प्रयोजनम, पुल्वं जीवाणगुणट्ठाणेसु न्ति दुतं उवदिकमेणेव जीवट्ठाणणिद्देसत्थं भन्नइ
व्याख्यादिर जीवांणनि किं भवियं सब
ऐगिदिए चचारि हुति विगलिदिएसु छच्चेव । पंचिदिएमुवि तहा चत्तारि हवंति गणाणि ॥ ४ ॥ जीवाणं ठाणं जीवट्ठाणं, सन्त्रे संसारत्था जीवा एएस चोदससु जीवद्यासु वहंति, तब्बाहिरा णत्थि त्ति काउं, जीवट्ठाणं 'पर्गिदिसु चत्तारि होंति त्ति, पर्गिदिपसु चत्तारि जीचट्ठाणाएं। संजहारगिदिया दुविहा बायरा सुकुमा य । वायरा दुविहा- पञ्चत्तगा अपजत्तगाय । सुडुमा दुबिहा पात्तगा अपजतगाय । एनिदिया नाम फासिंदियावरणीयस्म कम्मुणो खओवसमे बट्टमाणा एकविश्राणसंजुत्ता सेसिंदियसब्यावरणोदयसहिया जीवा, सुत्तमत्तादि मनुष्यवत् । ते दुबिहा- बायरा सुडुमा य । बायरणामकम्मोदयाओ बायरा, सुडुमणामकमोदयाओ सुदुमा | ण चक्खुग्गहणं पर बायरसं सुमन्तं वा किंतु णामकम्माभिणिब्वत्तं जीवपरिणामं पर, जहा परमाणुरूवं, ण हि परमाणुस चखुरिदियगेज्यमिति स्वपरिणामों, किंतु स्वाभाविको रुवपरिणामो, एवं वायरसुडुमपरिणामो णामकम्मोदयाभिणित्तो अहवा जीवविवागं किंचि कम्म सरीरे वि अभिषंजयति वायरसुडुमत्तं, जहा- मांहणीय कम्मपराई फोहो जीवविवागित्तेवि सति सरीरे अभिवति जणयह, कोहोदय जीवो तप्पजायपरिणओ होइ, सरीरमवि तिबलियणिडालं पसिनमुहं भिउडीमभिवंजय ने एकेका दुविधा, पजतगा अपजत्तगा य। पञ्जत्तगअपज तगतं च णामकम्मानिन्वितं । " माहारसरीरिदिय उस्सासवओ मणाभिणिती । होइ जओ दलियाओ करणं पर सा उपजती । २।" पजती णाम सत्तिविमे। मोय इन्दिओवचया उपजह | आहारियस्म दव्यम्म खटरसपरिणामणमत्ती आहारपज्ञत्ती । मत्तधातुनयार
浙浙东永远飞飞飞飞
चूर्णिः
112 11