________________
HTTHAN
पत्तं । बंग उदयपो उदीरणाविपय ते जे ठाणं जतिया, संभवति तं सन्नति । धोति । सुहुमबायरेहि पाग्गलेहि घटधूमवन निरंतर निचिने लोके कस्मजांगे पोग्गले घेतुं मामन्नत्रिमेसपश्चरणं जीवपरमेसु कम्मज्ञाने परिणामणं बंधी बुचर । उक्तं च "जीव परिणामहेतुं कम्मत्तापोग्गला परिणमति । पोग्गलकम्मणिमित्तं जीवोत्रि तत्र परिण मह ॥ १ ॥ नमेव बंधावलियातीतस्स विवागपत्तस्स अणुभवणं उदयो । उदयावलियातीतीणं अकालपत्ताणं ठीईणं उदीरिय उद्दीरिय उदयावलियाए पक्त्रिविय दलियं पयोगेणं उदयपत्तठिप मह अणुभवणं उदीरणा frosपि तेसि संजोगंति, बंधोदओदीरणाणमेव संवेहो संजोगा सो अमृगामे ठाणे अमुको संभव ति तं भन्नड़ बंधविहाणे 'ति, बंधस्स विहाणं बंविहाणं बंधमेव इत्यर्थः । बंधो चउन्ग्रिहो, पगइबंधो, ठिहबंधो, अणुभागबंधो, परसबंधो य । चउण्हवि बंघाणं मोयगदितो । जहा - फोइ मोबगो समिति, गुडघृतकटुहुंडादिदम्बसंबंधी कोई वावइये, कोई पित्तहरो, कोइ निरोगो, कोइ कप्फहरो, कोइ मारगो, कोइ बलकरो, कोइ बुद्धिकरो, कोइ धामोहकरो, एवं कम्माणं प्रकृतिः-स्वभावः कोइ णाणमावरे, कोइ दंसणं, कोई सुलक्सावेयमित्यादि । तस्सेव मोयगस्स कालनियमणं भविनाशित्वेन सा ठिरं । तस्सेव णिखमदुराहणं पगगुणदुगुणा भागचिंतणं अनुभागो । तस्मेव समियाइदव्वाणं परिमाणचितणं परसो । एवं कम्मस्सवि सभावत्तमत्त चिंतणं पगबंधो । तस्सेव समावेण कालाबद्वाणचिंतणं टिबंधो। तस्सेव सब्वदेसो वधाइभ वाइपक दुर्गतिगचउट्ठाणम्बुभासुमतिरुवमंदाचित अणुभागबंधो। तस्सेव पांग्गलपमाणणिरुवणं परसबंधो तह नि. जहा कम्मपगडिसंगहणिए भणियं तहा भणामि । किंचि समासं पवक्यामि सि एएम पगइठिहमणुभागपरसाण किंचि किंचि संवेवेषं भणामिति भणियं भव ॥ ३ ॥
erardeser भन्या उवदिट्टा । इयाणि मेसि विनासपनोयणं भन्ननि । उपभोगो जीवस्स लक्खणं, मस्सियों शेषसिद्धिरिति । तेण उवमोगो पढमं सुबह नारिस लक्खणो जीवो मणोवाक्कायजुत्तो चिट्ठा ति । तयणंतरं जोगो । जोगादयो जीवस्स कम्मबंधपचयति काउं. मदनंतरं सामन्नपचम. । मामनं त्रिमें अवत्रिति नरं घिसेमपाओ तेहिं पञ्चहि जीवम्म