________________
शतक
॥५॥
मग्गज्जन्ति तणिरूवणत्थं भन्नई
तिरियगईए चोइस, हवन्ति संसामु जाण दो दो उ। मम्गणठाणे एवं नेयाणि समासठाणाणि ॥ ५ ॥ गइइन्दिए य काए, जोए वेए कमाय नाणे य । संजमदंसणलेसा, भवसम्मे सन्नि आहारे ॥
व्याख्या - गइति । चव्विहा गई - जिरगई, गिरिगई, मणुयगई, देब गई य । तन्थ तिरिय गए चोदसवि जीवाणाणि भवन्ति । कम्हा ? जेण एगिन्दियादयों जाब पश्चिन्दियामध्ये तिरिय सिकाउं । सामु जाण दो दो उ' गिरयगहमणुयगहदेवगई दो दो जीवाणाणि सन्निपचिन्दियज्ञत्तगा अपनत्तगा य। देवर करणपजतीप अपजत्तगो, न लखीप, लद्धीप पज्ञत्तगा एव, जो करणपजतीर अपजत्तगां सां अपजन्तगगहणणं राहिओ, लद्धिअदजसगो तेसु णत्थि । मणुस्से दोवि।' मग्गणठाणे एवं नेयाणि समासटाणाणित्ति, मगणटटाणे पपशेष विहिणा समासठाणाणि जीवट्ठाणाणि णायव्वाणि ।
इन्दिय कहियं भवद्द जोगणापदंसणाणि अहिगयाणि सेसेस भन्नइ 'कायें ति काम छन्विही पुढविकाइयाह; तत्थ पुढविआइ वणस्स पज्जन्ते चत्तारि जीवाणाणि भवन्ति एमिन्दियाणं । तसकाइगे दस जीवाणाणि भवन्ति इन्दियपक्षसगार जाव सन्निपजत्तगोति । 'वेपत्ति बेओ तिविहो-इतिथवे, पुरिसवे, नपुंसगधेओ य । नपुंसगवेए चोइसषि जीवट्ठाणाणि भवन्ति । इन्धिपुरसवेपस चत्तारि जीवाणाणि भवन्ति, अससिनित्तगा अप तगा य, करण पत्र सीए अपजस गा गहिया, जओ लद्धिपत्तीए अपत्ता सवे पुंगा । अवेयगेम सन्निपजत्तगी होजा यायरसंपराइ जाव अजोगिकेवलित्ति । 'कसाय'त्ति, कसाया चउच्चिहा, कोहाइ चउवि कसाएम चोइस जीवदठाणाणि भवन्ति । अकसाए मुवि सन्निपजत्तगो होज्जा । 'संजमे' त्ति, संजया पञ्चविद्या सामाइगाइसंजया, संजया संजया य असंजया य । पचसु संजय संजया संजयसुय पक्के कं जीवठाणं सन्निपचिन्दियजत्त गोलम्भद्द, ऊमञ्जसु चोइस जीवाणाणि लग्भन्ति । 'लेम' प्ति, लेखा उब्विहा- बि.व्हाइ ।
虐
॥५॥