________________
शतक
॥३६॥
一、进出出、手作渐飞出飞出地
तिब्वसफिलिडा य जीवा बंधंतिं । कई ? मन्नद्द, सब्वेसिं सब्वामो जोग्गामो सि काउं । जाणावरणं दंसणावरणं असायवेयणीयं मिच्छतं सोलसकसाया नपुंसकवेयमरहसोकमयगुच्छा 'हुडसंठाणं 'अप्पसत्यक्त्रधरसकास उर्वधायमप्पसत्यविहायगमधित्सुमदुमतुस्सरमणापखमजसकितिणीबागोत्तपंच अंतरारर्णमिति । चपसि कम्मार्ण गावमिच्छादियो सव्यंसंकलित उक्लेसाणुभागं घंति । दासरइइस्थिवेव पुरिसवेय बाइमसवासंठाणसंघयणाणं तप्यानकिलिहोति वतव्यं । जं तिरियमनुया तो जिण्यगासहियं बद्धमाणा एपर्सि उकोसम्णुमार्ग बंघंति, जाव' मट्ठात्ससागरीवमकोडाकोडीओ बंति । तभो विसुखतरा एगिदियजाइसुडुम अपात्त गसाहारणतिगसहियं तिरियगद्दणामं महारसस्तनरोधनकोडाकोडीमो बंधति । तभो विसुखतरा वैदिचजाई सेवट्टसहियं महारस किंचूर्ण । तमो विसुद्धतरा तेरदियाइसहियं अट्ठा रसंसागरोवमं किंचूर्णः । तभ चउरिदियसहियं अट्ठारससागरोवमं । तमो वामणं कीलियं च पंचिदिबजारसहियं मड्डारससागरा किंवृणा बंवंति, एवं जाव सोलससागरोवमकोडाकोन्डीमो बंधेति । तनो विसुद्धतरो खुजमखनारायसहियं तिरिवगइपायोग्गं सोलससागरोक्कोडाफोडीमो बंधर जब पनरस ति । तमो विसुद्धतरो अतीयसंठाणसंघयणसहियं मनुस्सगइपायोगं पारससागरोवमंकोडाफोडीओ बंधन्ति, तो विसुद्धतरो साइणारायसहिये चोइससांगरोवमकोडाकोडीओ बंघन्ति, तयो विसुखतरो निग्गोहसंठाणवज्जणारायसंश्रयणसहिये बारससागरोवमफोडाफोडी बंधन्ति, एएसि पंचन्हं संठाणं संघयणाणं अप्पप्पणो उक्कोसठिरबंधे उोसाणुभागसंभवो 'होजा, मसुमत्ताओ, तम्हा माइतिमवजाणं तप्पामोसांलिडोति तवं । जइ देवणेरइगा तो पुन्बुत्ताणं उकोर्स उक्कोससंकिलेसेर्ण तिरियगडुंडंसेवट्टसहियं बंति, तो विसुखतरा वामणकीलियसहियं तत्तो विसुद्धतरा सुखद्धणारायसदियं, तो विसुद्धयरा सांइणारायसहियं ततो विसुतरा जिग्गोहसं अणक्जणारायसहियं उक्कोसं बंधेति । जइ ईसाणंता देवा तो पुन्वतार्ण उक्कोर्स वीसं सागरोषमोडाफोडी चारपfर्गदियजाइसहियं बंधेति । ततो विसुखतरा पचिदियजाइतससेक्सहियं अट्ठारस, तो विसुरा
चूर्णि
॥३६॥