________________
44344XRKANN
संजयासजयो एक्कमि चेव संजया संजयठाणे, सामाइयछे ओवट्ठावणसंजमेसु पत्तसंजमप्पाभिई जान अणियट्टि सि सब्वैवेि | परिहारविमुद्धिसंजमे पमत्तापमत्तसंजया, मुहुमसंपराइओ एकमि चेत्र सुदुमसंपराइयसंजमट्ठाणे, उबसंता जाव अजोगि ति स अहक्वायसंजमठाणे ॥ दंसणमधिकृतं ॥
ऐसे त्ति-मिच्छद्दिट्ठीप्पभिई जाब असंजओ त्ति सब्वेवि छम् लेसासु संजया संजयपमत्तापमत्ता य ते आइ उवरिल्लतिगलेसासु, केर भणन्ति संजया संजयपमत्तविरया य छसु बेसासु वट्टन्ति, अन्ने भणन्ति अश्चंतसंकिलिट्ठस्स वर्यभावो णत्थि, अन्ने भणन्ति ववहारओ भवर, अपुत्र्वकरणार जाव सजोगि त्ति सव्वेवि सुकलेसाए घट्टन्ति, अलेसिओ अजोगी पुद्गलव्यापाराभावात् ॥ भव त्ति-मिच्छाइ जाव अजोगि त्ति सव्वे भव सिद्धिकेमु चट्टन्ति, अभविकेसु मिच्छद्दिट्टी वट्टड, संमत्ताइभावा अभविषसु ण संभवन्ति त्ति उवरिल्ला ण वट्टन्तिति ॥
संमेति सम्मीि खाइगसम्मदिट्ठी अविरयादि जाब अजोगी, वेदगसम्मत्तं अविरयाई जाव अप्पमत्ते, उबसमसंमत्ते अविरयाई जाव उवसंतकसाओ, मेसा अप्पप्पणी ठाणे ॥ सन्नि त्ति-मिच्छदिट्ठियादि जाव खीणकसाओ सब्वेवि सन्निमि मिच्छीि सासायणा य असन्निमिवि वट्टन्ति, सजोगी अजोगी य णो सन्नि णो असन्नि, जओ केवलणाणिणो ॥
आहारे त्ति-मिच्छादिठि जाव सजोगिकेवली ताव सव्वे आहारगेसु लग्भन्ति, मिच्छद्दिकी सासण असंजओ सजोगिकेवलीय अणाहारगेसुवि लब्भंति, विग्गहे समुग्धाप य । अजोगी अणाहारगो चेव, कहं ? वाक्कायमणोजोगपुग्गलव्यापारर'हितत्वात् ॥ गुणठाणाणि मग्गणठाणेसु मग्गियाणि । इयाणि उपभोगा गुणट्ठाणेसु भणन्ति
दोण्डं पंच उ छच्चैत्र दोसु एकंमि होंति वा मिस्सा । सत्तुबओगा सतन दो चैव य दो ठगणे ॥ ११ ॥
१ 'यपरिणामो क.