________________
शतक॥४२॥
SAN
पुलमाश्रित्य विपाको, नारकतिर्यग्मनुष्यामरमवमाश्रिस्य विपाकः, विग्रहगतावन्यत्रोदयाभावात् ( तमाश्रित्य विपाकः, ) पोम्गलभवम्वेत्त विवागिणो दुबंति ति । उत्तरपयडिर्हितो सव्यत्यवि सव्यमूलपयडीर्ण समं परुवियन्वा सुभासुभपरूवणादीया ॥ ८६ ॥ अणुभागध भणिओ । इयाणि परसबंधस्स अहकम्मं पत्तस्स परूवणा किजइ । पुरुषं ताव ताई पोग्गलदम्बाई कहि ठियाई ? कहं गेण्डर ? करिसाइ ? केरिसगुणोष वेताई ? केन्तियाई ति ? तं णिरूवणत्थं मन्न
एगपएसो गाढं सवपसेहि कम्मुणो जोगं । बंधड़ जहुतहेउ साईयमणाइयं बावि ॥ ८७ ॥
व्याख्या- एगपदेसो गाढं ' ति पगम्मि परसे भोगाढं एगपएसोगाढं, केण समं ? भन्नह-जीवपप सेहिं समं, एगम्मि आकासपपसे ठिए पोगलद०वे 'सव्वपरसेहि' त्ति सर्वात्मप्रदेशः जीवपपसाणं अन्नोनं सह संबंधो शृंखलावत्, तेण अन्नोनोपकारे वर्हति ति सब्वजीवपदे मेहिं सञ्वजीवपदेसत्ये 'कम्मुणो जोग्गं' ति कम्मणो जोगे पौग्गले घेत्तूण कम्मत्ताए परिणामेइ । जीवपएसबाहिरत्तट्ठिए पोग्गले ण गेण्डर, किं कारणं अनाश्रितस्य तत्परिणाभावात्, जहा अग्गी तव्विसयट्ठिए तप्पाओगे दव्वे affare परिणामे त्ति ण अबिसयगए इति, तहा जीवोवि तप्पएसट्ठिए गेण्डर ण परतो, कम्मणो जोग्गं ति वृत्तं । केरिसा कम्मजोगा ? केरिसा वा अजोग्गत्ति जोग्गाजोग्गवियारंणत्थं वग्गणाओ परुविजंति परमाणुर्वग्गणा अग्गहणवग्गणा, दुपसियवग्गणा अग्गहणवग्गणा, तिपदेसियवग्गणा अग्गहणवग्गणा, एवं चउपपमिय पंचछजाव संम्बेज्जाऽसंखेज्जपदेसियवग्गणा अग्गहण वग्गणा, अनंतपएसियवग्गणा अग्गहणवग्गणा, अनंताणंतपदेसियवग्गणाणं काइ गहणपाओग्गा, काई अम्गहणपाओग्गा, जे गहणपाओग्गा ते तिन्हं ओरालियवेउच्चिय आहारगसरीराणं, आहारगवग्गणा जहन्ना, जहन्नाओ उक्कोसो केवाओ ? विमाहिओ को विसेसो ? तस्मैवाणन्तिमो भागों, तस्सुवरि एके रुवे छूटे अम्गहणवग्गणा ब्रहना, जहन्नाओ उकोसो केवइओ ? तो अनंतगुणों को गुणकारी ? अभव्वसिद्धिएहिं अनंतगुणो सिद्धाणं अनंतमो भागो तस्सुवरिं एक्क रूवे छूटे
१. 'ण' इति क.
चूर्णिः
॥४२॥