SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ व्याख्या-अगुरुलहुगं उबघायं पराघातं उजायं आतवणाम णिम्मेणं 'पत्तर्याधरसुतरणामाणि य 'त्ति पत्तगं साहारणं पिराधिरसुभाभणामाणि य एताणि सवाणि पोग्गलविवागाणि । कहं! भन्नइ-पोग्गलो विवागो अस्मेति, पोग्गलेसु वा विवागो अस्मति पागल विवागा, पंचण्हं सरीरकम्माणं उदए वट्टमाणो तप्पाओग्गपोग्गले घेतण मरीरत्ताए परिणामेह त्ति सरीराणि पोग्गलविवागाणि । एवं गहिपसु चेव पोग्गलेमु मंठाणअंगावंगमंघयणवन्नगंधरसफामगुरुलदुपराघायउवघायआयवउजावनिम्मेणनामपत्ते गधिरसुभाणि मेयराणि नामाणि विवागं गच्छति त्ति पोग्गलविवागिणों पोग्गलधम्मा सम्ववि करंतु ॥ ८५॥ आऊणि भवविवागा खित्तविवागा य आणुपुबीए । अवससा पयडीओ जीवविवागा मुणेयवा ॥ ८६ ॥ व्याख्या-'आऊणि भविषार्ग ति देहा भयो त्ति वश्च देहमाश्रित्य आऊणि बियाग देति । आह-अंतरगतीए पट्टमाणस्म णिरयसरीर त्यि त्ति तत्य आउगोदयों कह ? भन्ना-णिरयपाओग्गादयसहिओ कम्मरगसरीरोदयो णिरयभवो सुधा लम्हा ण दोसी, एवं सम्वत्थ । 'वेत्तविषागा य आणुपुव्वीओ'सि बत्तमागास तम्मि उदओ जेसि ते खित्तविवागिणो, अंसरगतीए बट्टमाणस्स चउण्हमाणुपुब्बीणं उदयो सदुपग्रहत्वात् , मीणरस जलवत । 'भवसेसा पगतीओ जीवविषागा मुणेयब्ब' त्ति पोग्गल विवागि आउग आणुपुब्बीओ यमोस्तुण सेसामो मव्यपगतीमा जीवविधागामो। कह! भन्ना-णाणावरणोदयपरिणओ जीया अनाणी भति, जीवम्मि अस्म विधागो त्ति जीवधिवागी. मद्यपीतपुरुषपरिणामबत् । दंमणावरणोदएणं अदसणी, मायाऽसायोदएणं सुही दुक्खी, मोहोदया दंमणं चारित्तं च प्रति व्यामोहं गच्छति, गतिजातिऊमासविहायगतितसथावरवादरसुहुमपजत्ताऽपज्जत्तगसुभगद्भगसुस्सरदुस्मरआएजअणाएजजसाजसतित्थकरउचाणीयपंच अंतराइमिति पतेसिं उदए बट्टमाणो जीवो तं तं मावं परिणमति, द्रव्याश्रयं प्रतीत्य स्फटिकपरिणामषत् । पोग्गलविवागिमायुगाणुपुबीण जीवविपाकत्ता जीविपाकाओ कह ण भयंति इनि चदष्यने, नत्प्रधाननिर्देशात जीवस्स होंतमषि
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy