________________
शतक
॥४७॥
अविरुद्धो । एवं मणुस्सदेवाउगाणि दोण्हषि अधिरुयाणि । देवदुगवेउब्धि यदुगसम चउरंसप सत्यविहायगति सुभगसुस्सराएञ्जणामाणि देवगतिपाओगे मट्ठावीसं बंधमाणस्स बंधं पंति, हिट्टिलेसु ण पंति, तेण सम्मद्दिद्विमिच्छद्द्द्विीणं उक्कोसजोगीणं उक्कोसो सबंध अविरुद्ध, एगूणतीसादिसु एतेसिं उबकोसो ण लब्भति, बहुगा भाग सि काउं । बजरिस मणारायसंघयणं मणुयगतिपाओग्गं वज्जरिसभणारायसहियं एगुणतीसं बंधमाणस्स बंधं पति, हेडिल्लेसु ण पति, तेण दोन्हवि उक्कोमजोगीण उको सो पदे संबंधो ण विरुद्धो, मिच्छद्दि ट्ठिस्स तिरियगतीयवेि समं लम्भति उज्जोषतित्थगर (वज्ररिसह) सहिप य तीसह बंधे वज़रिसहस्स उफ्फोसो पदेसंबंधो ण लभति बहुगा भाग त्ति फाउं । आहारमप्पमत्तो 'ति आहारक दुगस्म अप्पमत्तां त्ति अप्पमत्ताऽपुब्वकरणा य दोषि गहिता तेसि उक्कोसजोगीणं देवगतिपाऔग्गं आहारकदुगसहितं नीसं बंधमाणाणं उक्कोसो पदेसवंधो भवति, एक्कतीसे उक्कांग लभति बहुगा भागा भवंति प्ति कोउं । 'सेसबदेसुक्कडं मिच्छो' त्ति भणियाणं कम्माणं उफ्कोपपदेसबंधं मिच्छद्दि ट्ठी बंधा । कहं ? थीणति गमिच्छत्ताणताणुबंधीणपुंसगित्थि वेद [ निरयदुग ] तिरियदुगणिरयतिरिया उगणीयागांताणं संमद्दिट्टिम्स बंधो णत्थि मिच्छहिट्टी मत्तविहबंधको उक्कांसं बंधति, आउगभागो लग्भति त्ति काउं । अन्नेसिंपि संमद्दिट्ठिअयोग्गाणं ( योग्गाणं च ) पगतीणं सो चेष णामस्म जाओ तेवीसबंधे बंधं एंति, तासि नहिं चेव उक्कोसो पीओ सव्वत्थोवाओ त्ति । आउगबंधकालं योत्तॄण उक्कोसजोगिस्स जासि तेवीसे बंधो णत्थि मणुयदुगविगलिदियपंचिदियजातिओरालियंगो वंगसेवट्टपराधाय उस्सामतसपजत्तकथिरसुभ [ जस कित्ति ]णामाणं एतासि उक्कोमो पदेमबंधी पणुवीसंबंधस्म भवति, हेट्ठओ ण लम्भति, उवरिंपि यदुकाओ पगनीओ त्ति उक्कोसो ण लब्भति । आयावुजांवाणं छब्बीस बंधकेसु, णिरयदुगअप्पसत्थविहायगइ दुस्मरणामाणं अट्ठावीसबंधगस्स उवकोसो पदेसबंधो, उपरि बहुकाओ त्तिण लभति, मज्लिसंघयण संठाणाणं एगुणतीसबंधगस्स उक्कासी पत्रेसबंधों, उवरि ण लग्भति ॥ ९६ ॥ इयाणि उक्कांमजहन्नपदेसबंधसामीणं सरुवणिरद्धारणत्थं भन्न
PRIN
चूर्णिः
| ॥४७॥