________________
HARISHMAGEINDIAHINICHATANTRITY
मन्नी उकडजोगी पज्जनो पटिबंधमप्पयरी । कुणइ पएमुक्कोसं जहन्नगं जाण विवरीए । ०७।। व्याख्या-'सन्नी उक्कडजोगी पजनो पर्याडबंधमप्पयरो । कुणइ पदेसुक्कोसं ति जो मणोपुर्व किरियं कोड तम्स मध्वजीवेहितो तिच्या चेट्ठा भवति नि मन्निग्गणं । सन्नीसुवि जहन्नुक्कोसजोगिणो अत्थि त्ति नेण जहन्न जोगिवुदासायं उकोसजोगिग्गहण । मन्नि अप्पजत्तगस्सवि तप्पाओगो उक्कोसो जोगो अन्थि त्ति तन्वुदामधं पजत्तगगहणं । मोवि सव्वाहिं पज्जतीहि पजत्तयरो तस्स सवुक्कोमो जोगो लभा त्ति मन्बुक्कोसजोगीसुवि जो पगतीओ बहुकाओ बंधा नस्म भागा बहगा हुंति त्ति घोकं. दलियं लम्मा जहा दम कुंमा पंचण्हं दिन्ना ते चेव दिन्ना दसहं अखं लम्भति नण पगनिबंधअप्पतरबंधगग्गहणं 'कुणइ परमुफ्कोमं' नि मो तारिमो तव्बंधकेसु उक्कोसं पदेसबंधं बंधति, जहासंभवं एनेण वीजेण जहि जहिं जस्स जस्म कम्मरस उक्कोमो लभनि तम्स तस्स तर्हि सहि चिंतेत्तु भाणियन्वं । 'जहन्नगं जाण विवरीए 'नि असन्नीपसुवि जहनजोगी. तेसुषि मन्वाऽपजत्तको टखीए, तेसुवि बहुकाओ पगतीमो बंधमाणो सन्चपगाणं नव्चंधकेमु जो एरिसो सो सो सवजहन्न पदेसबंधं करेति । एतेण बीजेण वक्ष्यमाणं जहन्नगं तम्घं जहासंभवं ॥९॥
घोलणजोगि असन्नी बंधइ चउ दोन्नि अप्पमत्तो उ । पंचासंजयसंमो भवाइ मुहुमो भवे सेसा ॥१८॥ व्याख्या-'घोलणजोगि असन्नी वंघर चड़ति णिरयदवाउगं णिरयदुर्ग एतेर्सि चउण्डं कम्मणं अमग्निपंचिदिनो मव्याहिं पज्जत्तीहिं पजत्तको अपज नगस्म बंधो न्यि त्ति, 'घोलणजोगि' त्ति परिषत्तमाणजोगी, पाकायचट्ठा तम्म अञ्चंतमप्पा भवति त्ति, अपरिषत्तमाणजोगिस्म निधा चट्ठा भवति, सत्यति असन्नी पज्जत्सकपाओग्गे सवजहन्न जोंग घट्टमाणो मूलपगतीणं अट्ठषि धमाणो जहन्नं पदेसबंधं बंधति हेहिल्या ण बंधति । भवपचयाओ सन्नीमु किं न भवति इति चेत् ? मन्नार, असनिपजतकउकोम जोगायो सनिपजत्तगजहन्नगडोगो असंखेजगुणो ति तेण ण भषति, 'दानि अप्पमत्ता उति घोलणजोगी अप्पमतमंजओ अट्टविहबंधको णामपगतीणं एक्कतीर्म बंधमाणो आहारकदुगरम जहन्नगं पटेमबंध पनि ।