________________
मंफिलेम बट्टमाणा बंधति, तप्यंधकेसु अनमकिलिट्ठा त्ति काउं| तिरियमणया मतसंकिलिट्ठा णिरयपाओग्गं बंधति त्ति तेण तेसु ण लभति, ओरालियअंगोवंगस्म ईसाणतेसु देवसु जहन्नं ण लम्भर । कह ? ते अञ्चंतसंकिलिट्ठा एगिदियजाति बंधंति त्ति । 'तमतमा तिन्नि' त्ति तिरियगतितिरियाणुपुग्विीयागोताणं अहे सत्तमपुढविणेरइको सम्मत्ताहिमुहो करणाई करेत्तु चरिमसमए मिच्छट्टिी भवपश्चरण ते तिन्निवि वंधह, जाव मिच्छत्तभावो, तस्स सब्बजहन्नो अणुभागो भवति । कहं ! तम्बंधक अश्चंतक्सुिद्धो त्ति ॥ ७६ ॥
एगिदियथावरयं मंदणुभागं करेंनि तिगईया। परियत्तमाणमज्झिमपरिणामा नेरइयवज्जा ॥ ७७॥
व्याख्या-'पगिदियथावरयं' ति एगिदियजातियावरणामाणं जहन्नाणुभागं रहगे मोनूण मेसा तिगतिगावि परियतमाणमज्झिमपरिणामा अंधति, परावृत्य परावृत्य पगतीओ बंधति त्ति परियत्तमाणं, जहा एगिदियं थावरय, पचिंदियं तसमिति । तेसुवि जे मज्झिमपरिणामो जइ विसुद्धो तो पचिंदियजातितसणामाणं तिन्वाणुमागं करेति, अह संकिलिहोतो पगिदियजातियावरणामाणं अणुभाग तिव्यं करेति, तम्हा मज्झिमपरिणामो तुलादंडवत् । णेराका भव्यपचएण ण बंधंति ति ।। ७७॥
आसोहम्मायावं अविरइमणुओ य जयह वित्ययरं । चउमइउकडमिच्छो पन्नरस दुवे विसोहीए ॥ ७८॥
व्याख्या-'आसोहम्मायावं ' ति आसोहम्मो ति सोहम्मग्गहणात् ईसाणोवि गहिओ, पकणित्वात् आसोहम्मा देवा मातवनामस्म सब्यसंकिलिट्ठा पर्गिदियजाति वीसं सागरोवमकोसाकोडिं बंधमाणा आतपस्स जहनं अणुभार्ग बंधंति, सम्बंधकेसु अञ्चंतसंकिलिट्ठ ति काउं । 'अविरामणुओ य जयति तित्थकरं' ति असंजतसम्मद्दिही मणुमो णरकं बदायुगो बिरयाहिमुहो मिच्छत्तं से काले पडिवजिाह ति तित्यकरणामस्स जहाणुभागं करेइ, तम्बंधकेसु मचंतसंकिलिट्ठो त्ति काउं। 'बउगतिउकडमिच्छो पञरस' ति पंचिदियजातितेजाककम्मइकसरीरं वशगंधरसफासा पसत्था भगुरुलघुपराषायउस्सासतसवायरपज्जत्तगपतेगणिम्मेणमिति । पतासि पारसहं पगतीणं जहमाणुमागं चउगतिगाधि मिच्छदिड्डी