SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ माणा तक ॥३७॥ कर, कारणं भणिय । पक्वाणाधरणाणं देसविरयस्स से काले संजम परिवजिटकामस्स जहन्नं भवति, कारणं भणियं ॥ ७५ ॥ आहारमप्पमचो पमचमुदो उ अरइसोगाणं । सोलस माणुसतिरिया सुरनारगतमतमा तिमि ॥ ७६ ॥ व्याल्या-'आहारमप्पमत्तो' सि आहारगद्गस्स अप्पमत्तसंजमो से काले पमत्तभावं पडिजिउकामो मंदाणुभाष करेमि । कह ? तब्बंधकेसु अचंतसंकिलिट्ठो ति कार्ड। 'पमत्तसुरो उ अरतिसोगाणं' ति अरतिसोगाणं पमत्तसंजी मे काले अप्पमत्तभावं पडिजिउकामो जहन करे । कह? तबंधकेस अचंतविमुद्धो त्ति काउं । 'सोलस माणुसतिरिय'त्ति चत्तारि आउगाणि णिरयदेषगतिनदाणुपुयीओ बेउब्बियमरीरं वेउन्वियं गोवर्ग विगलतिगं सुहुमं अपजत्तकं सा. हारर्ण नि पतेसि सोलसण्हं कम्माणं तिरियमणुया जहन्नाणुभागं करेंति । कह! भन्नर, णिरयाउगस्स जहन्नाणुभागं दसवाससहस्मियं ठिति णिवत्तेतो तप्पाओग्गविसुद्धो बैधर, विसुद्धस्स बंधो स्थिति मेमाणं तिण्हमायुगाणं अप्पप्पणो जहसकं ठिति णिवत्तेनो सप्पामोग्गमंफिलिट्ठो जहन्नाणुभार्ग फरेह, अइसकिलिट्ठस्स बंधो पत्थि त्ति काउं। देवणेरगा तिरियमणुयाउगाणं जहनियं ठिति ण णिवत्तेति, तेमु ण उषषजति ति कार्ड । निरयद्गस्स अप्पप्पणो जहाठिा बंधमाणी तप्पाओग्गविसुद्धो जहनाणुभागं करो, नम्बंधकेमु अञ्चतविसुद्धो त्ति काउं| बिसयरा तिरियगइयाई बंधति त्ति तप्पाओमागहणं । वेउब्धियदुगरस जहनाणुभार्ग निरयगासहियं वासं सागरोवमकोडाकोडिं बंधमाणो बंधति । कहं मन्ना, तम्बधकेसु अश्चतसंकिलिट्ठो त्ति काउं। देवदुगस्स अप्पप्पणो उक्कोसठितिबंधमाणो तप्पामोग्गसंकिलिट्ठो जहन्नं करेह, तबंधकेसु अचंतसंकिलिट्ठो ति काउं| तओ संफिलिट्टतरी मणस्सगतिआदि बंधति ति तप्पामोग्गगहणं, विगलतिगमुहमतिगाणं तप्पाओग्गविसुद्धो जहन्नं करो, जर विस्खो तो पंचेंदियजाई बंधा त्ति तेण तप्पाओग्गगहणं, पयाओ भवपञ्चयाओ देवणेराका ण बंधति ति | 'मरणारगतमतमा तिन्नि 'त्ति मरणारगा तिनि तमतमा तिनि ति ओरालियसरीरं ओरालियंगोवर्ग उजावमिति पतामि तिण्हं जहनाणुभागं देवा रागा तिरियगतिसहियं वीसं सागरोवमकोडाकोडिं बंधमाणा, तत्थवि उक्कोसे ॥३७॥
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy