________________
माणा
तक
॥३७॥
कर, कारणं भणिय । पक्वाणाधरणाणं देसविरयस्स से काले संजम परिवजिटकामस्स जहन्नं भवति, कारणं भणियं ॥ ७५ ॥
आहारमप्पमचो पमचमुदो उ अरइसोगाणं । सोलस माणुसतिरिया सुरनारगतमतमा तिमि ॥ ७६ ॥
व्याल्या-'आहारमप्पमत्तो' सि आहारगद्गस्स अप्पमत्तसंजमो से काले पमत्तभावं पडिजिउकामो मंदाणुभाष करेमि । कह ? तब्बंधकेसु अचंतसंकिलिट्ठो ति कार्ड। 'पमत्तसुरो उ अरतिसोगाणं' ति अरतिसोगाणं पमत्तसंजी मे काले अप्पमत्तभावं पडिजिउकामो जहन करे । कह? तबंधकेस अचंतविमुद्धो त्ति काउं । 'सोलस माणुसतिरिय'त्ति चत्तारि आउगाणि णिरयदेषगतिनदाणुपुयीओ बेउब्बियमरीरं वेउन्वियं गोवर्ग विगलतिगं सुहुमं अपजत्तकं सा. हारर्ण नि पतेसि सोलसण्हं कम्माणं तिरियमणुया जहन्नाणुभागं करेंति । कह! भन्नर, णिरयाउगस्स जहन्नाणुभागं दसवाससहस्मियं ठिति णिवत्तेतो तप्पाओग्गविसुद्धो बैधर, विसुद्धस्स बंधो स्थिति मेमाणं तिण्हमायुगाणं अप्पप्पणो जहसकं ठिति णिवत्तेनो सप्पामोग्गमंफिलिट्ठो जहन्नाणुभार्ग फरेह, अइसकिलिट्ठस्स बंधो पत्थि त्ति काउं। देवणेरगा तिरियमणुयाउगाणं जहनियं ठिति ण णिवत्तेति, तेमु ण उषषजति ति कार्ड । निरयद्गस्स अप्पप्पणो जहाठिा बंधमाणी तप्पाओग्गविसुद्धो जहनाणुभागं करो, नम्बंधकेमु अञ्चतविसुद्धो त्ति काउं| बिसयरा तिरियगइयाई बंधति त्ति तप्पाओमागहणं । वेउब्धियदुगरस जहनाणुभार्ग निरयगासहियं वासं सागरोवमकोडाकोडिं बंधमाणो बंधति । कहं मन्ना, तम्बधकेसु अश्चतसंकिलिट्ठो त्ति काउं। देवदुगस्स अप्पप्पणो उक्कोसठितिबंधमाणो तप्पामोग्गसंकिलिट्ठो जहन्नं करेह, तबंधकेसु अचंतसंकिलिट्ठो ति काउं| तओ संफिलिट्टतरी मणस्सगतिआदि बंधति ति तप्पामोग्गगहणं, विगलतिगमुहमतिगाणं तप्पाओग्गविसुद्धो जहन्नं करो, जर विस्खो तो पंचेंदियजाई बंधा त्ति तेण तप्पाओग्गगहणं, पयाओ भवपञ्चयाओ देवणेराका ण बंधति ति | 'मरणारगतमतमा तिन्नि 'त्ति मरणारगा तिनि तमतमा तिनि ति ओरालियसरीरं ओरालियंगोवर्ग उजावमिति पतामि तिण्हं जहनाणुभागं देवा रागा तिरियगतिसहियं वीसं सागरोवमकोडाकोडिं बंधमाणा, तत्थवि उक्कोसे
॥३७॥