________________
॥२८
P
तो वाहादेवनचगउदयसरीरचें उदयमंर्वनमिवार्णवर्सि कम्माची 'वमन्स बेसमा सहसमुनिया ) पतिभोजमस्तऽसंखमानेनया, मेसोमवारा। गिट्टियन्न आणि कांति तानि मोतृण सेसाणि वापरणनिदिपसर्गमि हम्मेति । माचरसूतीकारकांबोरंगत्यिकरणात्मानं ब्रहको बन्धमंतोकोडाकोडी, अंतोमुडुतमचाहा । उनोसानो सं अहधणीमियो । जसकिसिकागोयाणं नमो को महमुदुता, मुतमवाहा (सन्वत्व अमहार बि कम्माई कम्मनिगो) देवरियाडनाणं जहलमो ठिहबंधो वस्तवाससहस्साण, समुदुसमवाहा, मवाहार बिणा कम्मम्मसेगो । मणुयतिरियाङगाणं जहन्नमो विबन्धो खुड्डागमवहणं मेसोमुडुतप्रयाता अवाहार विजय कम्महि कस्म जिसेवीः ॥ जलओ अाच्छेओो सम्मतो, इयाणि मृसुत्तरपाईचं साइनाइपरूवणा मन्नह
पश्चिमो
मूलठिईण जहन्नो सत्तण्र्ण्यं साइयाइओ बंधो । सेसतिगे दुबिंगप्पो आउचउकेवि दुर्विकप्पो ॥ ५४ ॥
व्याख्या— मूलठिईण अजहन्नो' मुलपगईणं ठिई मूलठिई । पुव्वं ताव जहनाईणं लक्खणं भन्नइ - जो मो खुलतरओ विंधनथिति सो जहओ ठिइबंधो बुच्चर, तं मोतून सेसो सम्वो समयाहिगाइभ मजहस्रो ठिहबंधो ताब जाव उक्कोसगो ति । एपसु दोसु सब्वे ठिइविसेसा पविठ्ठा । जय अन्नो उक्कोसतरो ठिहबंधो णत्थि त्ति सो उक्कोसो तं मोतृणं सेसो मन्त्रो समयाइणा ऊणो तात्र जाव जहनो त्ति सो अणुकोसो बुच्चइ । एपसु वा दोसु सब्वे ठिइबिसेसा पविट्ठा । एरण अट्ठपण मूलपगईणं आउगवज्जाणं मत्तण्हं अजहनओ ठिहबंधो साइयाइच उर्विगप्पो लम्भ । कहे ? मन्नह, मोहवज्जाणं छण्हं जहन्नमो ठिइबंधो मुदुमरागखवगस्स चरिमो ठिहबंधो, सो य साइओ मधुवो य । कहं ? भन्नइ, लवगस्स सभ्यथोत्राओं अजन्नडिडवंधाओं जहन्न विड़यं संकमंतस्स जहन्नस्स साइओ, तओ बंधोवरमं जहन्नम अधुषो, तं मोतृणं मेसो
क
||२.८||