________________
भावसंजुत्ता। कहं ! अणियट्टिप्रद्धाए संखेजेसु भागेसु गएमु एतेमि कम्माणं एगट्ठाणिगो अणुभागबंधो भवति । सेसाणि तिन्निविद्वाण णि संसारत्थाणं, तत्थ पन्चयराइसमाणकोहस्स चउट्ठाणिगो रसो भवति, भूमिराइसमाणकोहस्स तिठाणिओ, बालुगउदगराइसमाणकोहस्स दुवाणिभो, घोसातकिणिबादीणं जातिरसतुल्लो एगठाणिओ रसो, तस्सवि अणेगा मेदा, जहा पाणीयभागतिभागचउम्भागसंमिस्सादि जाव अंतिमो जातिरसलवो बहुपाणीयमिस्सो वा । दो भागा कदिजमाणा २ एगभागावट्टितो एरिसो दुट्ठाणिभो रसो, तस्सवि अणेगमेया पूर्ववत् । निन्नि भागा कदिजमाणा २ एगो भागो अवडिओ एरिसो तिठाणिो रसो; नस्सवि अणेगमेया पूर्ववत् । चत्तारि भागा कढिजमाणा २ एगभागावट्ठियो परिसो चउट्ठाणिको, तस्सवि अणेगमेदा पूर्ववत, पवं सव्वाऽसुभाणं । सुभाणं तु कम्माणं दगवालुगराइसमाणेणं कोहोदएण चउट्ठाणिो रसो बाति, भूमिरासमाणेणं कोहोदपणं तिठाणिगो रसो भवति, पञ्चयराइसमाणेणं कोहोदएणं वुढाणिो रमो भवति, पत्य झारेक्षविकारादि रान्ता योज्याः इति । 'तिविधपरिणया भवे मेस'त्ति जामओ सत्तरसपगतीओ भणिताओ ताओ मोत्तूण मसाणं सुभाणमसुभाणं च सव्वपगडीण तिनि ठाणाणि भवंति, तं० चउवाणिो तिट्टाणिओ विट्ठाणिो ति । एगट्ठाणिो ण संभवति, कहं ? भन्नइअणियट्टिपभितीमु सेसाणं असुभपगतीणं बंधो गरिथ त्ति, तेण सेसअसुभाणं एगठाणओ रसो नस्थि । सुभपगतीणं कहं ? भन्नइ-जाणि चेव संकिलेसठाणाणि ताणि चंब विसोहिठाणाणि पश्चयातिचडणोत्तरणपदवत् । संकिलेसठाणेहिंतो विसोहिठाणाणि विसेसाहियाणि । कहं ? भन्नर-जो सवगसेदि पडिवजति सो ण णियट्टति, तेहिं विसोहिठाणेहिं विसोहिठाणाणि अधिकाणीति । सवगसेढिवजेसु जाणि विसोहिसंकिलेस ठाणाणि तेसु एगठाणियरसभावो णस्थि । जो असुमपगतीणं चउट्ठाणबंधको सो सुमपंगतीणं दुठाणियं रसं बंधति । जो सुभपगतीण चउट्ठाणबंधको सो असुभपगतीणं दुठाणबंधको, खवगसेटिं पहुच पगठाणबंधको वा, तेण सुभपगतीणं एगठाणिमो रसो ण संभवति ॥ ३ ॥ इदाणि पगतीर्ण पचयणिकवणत्यं भन्ना