________________
शतक
॥४०॥
पतेसि सायोषसमविसेसामो अणेगा लविषिसेसा उप्पज्जति । पीरियंतगास्स देसपातितं कह! मना-सम्ब पीरियं भाषरा त्ति, (सम्बधाई) एवं णस्थि, जमो पगिदियस्स वीरियंतराइगस्स कम्मस्स अट्ठवप वट्टमाणस्सवि माहारपरिणामणकम्मगहणगस्य न्तरगमणादि अत्थि, तमो पमिति बीरियषिसेसं पातेति त्ति देसघाती,देसघाइपस्स समोवसमविसेसेण पगिदियादि उत्तरुत्तरं वीरियवही अणेगमेयभिन्ना जाव केवलि ति। केवलिमि खयसंभयं सब्जीरियं. मब्वं पीरियं ण घातेति सि देसघाति । 'संजलणा णोकसाया य' त्ति लखस्स चारित्तस्स देसघाते बट्टति । कई ? मन्त्र-मलत्तरगुणातियारो पतेर्सि उदयामो भवति सि । उक्तं च-" सब्वेवि य अतियारा संजलणाणं तु उदयो होति । मूलच्छेनं पुण बारसण्हमुदए कसायाणं ॥१॥" कसायसहपत्तिणो णोकसाया ॥१॥
अवसेसा पयडीओ अघाइया घाइयाहि पलिमागा। ता एव पुन्नपावा सेसा पावा मुणेयन्वा ॥ ८२ ॥
व्याख्या-'अवसेसा पयडीओ मघाश्या घायाहि पलिभाग' ति सेमामो वेयणियायुगणामगोत्तपईमो अधाश्याओ। कहं ! णाणदसणचरित्तादिगुणे ण घातेति त्ति । 'घाश्याहि पलिमाग'त्ति घाइकसरशा इत्यर्थः। तेहिं साहया तत्तुल्ला भवंति, जहा अचोरो स्वभावात् चोरसहयोगेन चोरो भवति, एवं अघातिणोवि घातिमाहिता तग्गुणा भवति, दोषकरा इत्यर्थः । इदाणि सुभासुभ त्ति'ता एव पुनपावा सेसा पावा मुणेयच'त्ति'ता एव'ति अघाइणो 'पुनपाव'त्ति बायालीसं पसत्यपगतीओ पुन्नं सुभमित्यर्थः । वेयाणियाउगनामगोत्तेसु जाओ अप्पसत्यपगतीओ ताओ पावं असुभमित्यर्थः । 'सेसा पाव'त्ति सेसाणि घातिकम्माणि पावाणि असुभानीत्यर्थः । ८२ ॥ दाणि ठाण त्ति
आवरणदेसघायतरायसंजलणपुरिससत्तरस । चाउविहभावपरिणया तिविहपरिणया भवे सेसा ॥ ८३ ॥ व्याख्या-'आवरणदेसघायंतरायसंजलणपुरिससत्तरम'त्ति चत्तारिणाणावरणाणि, तिन्नि दमणावरणाणि, पंच अंतराइगा, चत्तारिवि मंजलणा, पुरिमवेद इति फ्यामओ सत्तरम कम्मपगतीओ 'चाबहभावपरिणय'त्ति पगठाणदुगठाणतिठाणचउठाण
॥४०॥