________________
KRIT
छठाणं संघयणं विहायगतिदुगं सुभगभगं सुस्सरवुस्सरं आपजअणाएवं उच्चागोत्तमिति एतेसिं तेवीसाए पगडीणं चउगतिगावि मिच्छदिट्ठी परियत्तिय परियत्तिय ते बंधमाणा मशिमपरिणामा जहन्नाणुभागं बंवंति । कहं ? मन्नद, सम्म दिट्ठी पतासि परिवत्तणं णत्थि त्ति काउं । कथं नास्ति इति चेत् ? भन्न, संमद्दिट्ठी जो मणुयदुगवज्जरिसभाणं वैधको सो देवदुगं पण बंघति, देवदुगबंधको मणुयदुगवञ्जरिसभं ण बंघति । समचउरंसपसत्यविहाय गतिसुभगसुस्सर आवेज्ज उच्श्चागोताणं परिवक्वा सम्मद्दिद्वीसु णत्थि ति तेण ण लब्भति । सुभपगतीणं अप्पप्पणो उक्कोसठितिओ आढवेत्तु जाव असुमपगतीर्ण अप्पप्पणो सम्बजहनिया ठिइति ताव प्रत्यंतरेसु सम्बठितिठाणेसु ण विसुद्धो णाघमो संकिलेसो पगतीओ पगतिसंकमे लब्भति त्ति तेज पत्थ सव्वजहभाणुभागो तेवीसाए पगतीणं । छसंठाणच्छसंघयणाणंपि मुंडासंपत्तयज्जाणं अप्पप्पणी उक्कोसठितीओ आढवेत्तु समचउरंसवज्जरिसभनारायचज्जाणं जाव अप्पप्पणो जहनिया ठिति त्ति पत्यंतरे सव्वजद्दन्नाणुभागो लग्भति । हुंडासंपत्ताणं वामण स्त्रीलिय संठाणसंघयणाणं उक्कोसम्पभिति जाव अप्पप्पणो जहन्नगो ठितिबंधो ताव पतेसु ठितिठाणेसु जहन्नगं लम्भति । समचउरंसत्र जरिसभाणं अप्पप्पणो उक्कोसठितीओ जाव णिग्गोहं घजनारायं जहनिया ठिती ताव एतेसु ठितिठाणेसु जहन्नगं लब्भर, हेडभो विपक्खाभावात् विसुद्धत्वाच्च जहन्नाणुभागो ण लब्भति, जामो तप्पा ओग्गविसुद्धस्स सकिलिट्ठस्स वा अक्खाताओ पगतीओ तासि सव्वासि एस कमो ॥ ७२ ॥ सामित्तं भणितं, इयाणिं घातिसुभासुभठाणपश्च्चयविपाका य पदंसिज्जंति, अणुभागसभाव ति काउं पढमं घातिसंज्ञा, सव्वाओ पगतीओ सामनेणं तिप्पगराओ हवंति, तं सव्वघाती देसघाती अघाती ति । तत्य सव्वघातिनिरूवणत्यं भन्ना
केवलनाणावरणं दंसणछक्कं च मोहबारसगं । ता सवघाइसन्ना हवंति मिच्छत्त वीसइमं ॥ ८० ॥
व्याख्या- 'केवलनाणावरणं' ति केवलणाणावरणं वक्तुमचक्खुओहिदंसणवज्जाणि छावि दंसणाणि संजलणवज्जा यारसकसाया एते सम्यघातिणामा सर्वति, 'मिच्छत वीसहमं ति । कहं ? णाण सणसद्दद्दणचारिचाणि सब्वं घार्तेति ति
赤