________________
शतक
४३३॥
*****
अनुषो य बंधो। 'मजहन्नमणुकांसो गोए अणुभागबंधंमि 'ति गोयस्स बजहभाणुकोसो बंधो साइयाहचउविगप्पोषि लम्भर, कई ? भन, गोयस्स उक्कोसाणुकोसो य जहा बेयणीयणामाणं तहा भावेयब्वं । इयाणि जहभाजनो मन्नइ । गोचस्स सवजह अहे समपुढविणेरइयस्स सम्मत्तउप्पारमाणस्स अहापवचाई करणाई करेत्तु मिच्छत्तस्स अंतकरणं किंवा पढमठिईए परिहायमाणी जाव चरिमसमयमिच्छदिट्ठी जाओ, तस्स णीयागोयतिरियदुगाई भवपश्चपण जाव मिच्छन्तभावो ताष यज्ञ्ज्ञंति ति तस्स चरिमसमयमिच्छद्दिष्ट्ठिस्स णीयगोत्तं पडुश्च्च सव्वजहन्नगो अणुभागबंधों एवं समयं लब्मा, तम्हा साइको अजुषो य, तओ से काले सम्मतं पडिवन्नस्स गोत्तस्स अजहन्नम बंधो, सम्मद्दिट्ठी उच्चागोत्तं बंधर, तं जहन्नं न भवर सि तत्थ अजहन्नस्स माइओ अणाइओ तं ठाणमपत्तपुब्वस्स, धुवाऽध्रुवौ पूर्व्ववत्।' सेसंमि उ दुविगप्पो 'ति उक्कोसजहनेसु साहको अद्भुवो य. कारणं भणियं । 'आउचउक्केवि दुविगप्पो' ति आउगस्स उक्कोसाणुकोस जहन्नाजहन्नो अणुभागबंधो साइओ अद्भुवो य, मदुवबंधित्वादेव || ६६ ॥ मूलपगणं साइयाइपरूवणा कया । इयाणि उत्तरपगईणं भन्न
अट्ठण्हमणुकोसो तेयालाणमजहन्नगो बंधो । ओ हि चडविगप्पो सेसतिगे होइ दुबिगप्पो ॥ ६७ ॥
व्याख्या- 'अट्ठण्हमणुकोसो' ति 'अट्ठण्हमणुकोसो 'णेओ हि चडविगप्पो'त्ति संबज्झर, तेयकम्मइगसरीरपसत्यवन्नगंधरसफासअगुरुलदुगणिम्मेणमिति । एएसि मट्टण्डं पगईणं मणुकोसो अणुभागबंधो साइयाहचउविगप्पोषि लम्भह । कई ? भन्नह, एएसिं अटुण्डं कम्माणं अव्वकरणखवगस्स तीसाणं बंधवोच्छेयसमए उक्कोसो अणुभागबंधो भवद एवं समयं तम्बंधकेसु अयंतविसुद्धा ति काउं तं मोत्तूण सेसं सव्वं अणुकोसं जाव जहनंपि । उवसामर्गमि बंधवोच्छिन्ने उवसंतकसायो जामो, तओ परिवडित्तु तं ठाणं पत्तस्स अणुक्कोसबंधंतस्स साइभ भवति, तं ठाणमपत्तपुन्यस्स अणाइम, धुवाऽध्रुवौ पूर्ववत् । 'सेसतिगे होइ दुबिगप्पोति उक्कोसजहन्नाजहन्नेसु साहओ अद्भुवो य । कई ? भन्नर, उक्कोसस्स साइअद्भुवत्तं पुन्वन्तं पि अट्ठण्द्दं जहन्नगं सन्निमिच्छदिट्ठिम्मि पञ्चत्तगम्मि उक्ससंकिलिट्ठमि लब्भर एकं वा दो वा समया, तमो विसुद्धो अज
चूर्णि
॥३३॥