________________
चूर्णिः
उपयोगजोगविही जेमु य ठाणेसु जत्तिया अत्यि। जप्पचाओ बंधो होइ जहा जेमु गणेसु ॥२॥
बं उदयमुदीरणविहिं च निण्डंपि तेसि मंजोग । वंधविहाणे य तहा किंचि समासं पवक्खामि ॥२॥ म्याग्या-उपयोगविही जेसु य ठाणेसु जत्तिया अस्थि ति, उपयुज्यत इति उपयोगः, आसन्नो योगो उपयोगो, उबजुअतिमि वा उपभोगो, भविरहियगोगो वा उपयोगो। संसारत्याणे णिव्याणं च जीवाण सम्बकाल सेण जोगो ति काउं उपभोगो दुचति । कि कारणं? जीवस्वभावत्वात् तन्धिरहिरो जीवी ण मेवाति । सो दुविहाँ-सागारोंवमोगों अणागारोवनोगो य । मागारविमोगो सरूवाबहारणं रूबाइविमेमविनाणमिस्ययः । तेसि चेव सामधारयावाही संघावारोपयोगवत् सो अणागारोपभोगो । पंचषिहणाणं भन्नाणतिगं च सांगारीषयोगों । चखंभाचयिह सणं मणागारोवओंगो । सत्य पंचविहं जाणं आभिणियोहिया । तत्य पंचहमिदियाण मनो उहाणं उग्गहादयों चत्तारि भेया, तेहि य सुयाणुसारेण घडपड संखाइवित्राणं संपयकालीयं समामिणिवाहिये । इंदियमाणिमित्त अतीतादिसु अस्थेसु सुयाणुसारेण जं जाण उप्पजइ तं सुयणाणं. आमिणिबोहियपि नत्थरिय जेण तं पालिजा । इंदियमणोणिरवेक्वं अणावरियजीवपसंखयोसमर्माणमित्तं साक्षात् झेपग्राहि दवधिज्ञानं । प्रदिपज्वालाकटकान्तरविनिर्गतप्रकाशध्यादिप्रकाशवत् । मणत्तेणं गहेऊणं पोग्गले जाणइ जीयो जेहि नेमणो भणति. तेसि पोग्गलाणं पज्जाया मणोपजाया तेसु गाणं मणपज्जवणाणं । महेव मुशा जीवपदेसी परिछिदन्ति त्ति ते पोगगले णिमिनं काउणं नीयाणागयवट्टमाणे भावे पलिग्रोवमासंखेजामागे पच्छाकडे पुरेकडे म्बओवममाओ माणुसग्वेने वट्टमाणे जाणइ ण परतो. मणपजवणाणं । केवलं सकलं मंपूर्ण जीवस्स णिम्मेसावरणसयसंभूयं, अहवा मन्चनपज्जायमकलाबोहणेण वा केवलं अञ्चतस्वाइयं केवलणाणं । लिलमु निमु णाणेसु अन्नाणभावो वि होजा, मिच्छत्तोदया, पित्तोदयव्याकुटीकृतचित्तस्य शुकम्पविपर्ययात् पीनाभामिरूपवत । मनिधनावधयश्च विपर्ययाम गच्छन्ति । कथं? कटुकालावगम्योपन्नि