Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 23
________________ 15 * [ अथ अणहिल्लपुरपत्तनवर्णनम् - ] 1. १२. भास्वद्भावनदानशीलतपसां यस्मिन् जनं भाजनं दृष्ट्वा संयममञ्जरीभरधृतौ सन्माधवं साधवम् । जैनेन्द्रं भवनोच्चयं च सुभगं बैम्बैः कदम्बैरहो !, दुकालेऽपि लभन्ति धार्मिकदृशः पुण्यामृतैः पारणम् ॥१३॥ यत्रैतान् व्यवहारिणो निदधतः सौवर्णशृङ्गारणां, सारङ्गाक्षिकटाक्षचञ्चलपदैर्वाजिव्रजैर्दीव्यतः । दानं देवरूनिव प्रददतो जेगीय्यमानान् गुणै, ईष्ट्वा मोक्षहृदोऽपि संसृतिसुखे सत्तां मृशन्ति क्षणम् ॥ १४ ॥ स्त्रैणं यत्र सुवर्णकेतकनिभैरङ्गैर्मनोहार्यपि, प्रेक्ष्यामी तरलेक्षणाः कविजना जानन्ननङ्गास्पदम् । यत्र प्रेमरसानुविद्धमनसोः स्त्रीपुंसयोः सङ्गमं कृत्वा चानु तयो रसं परिमृशन् ब्रह्माऽपि मोमुह्यते ॥ १५ ॥ यस्याऽऽवासिजने त्रिवर्गघटनाऽन्योन्याविरोधिक्रियां, बिभ्राणा वसति स्फुटं मैधुरिपोः काये त्रिलोकी यथा । चित्रं मे प्रथमा कदापि यदसौ मोक्षाय सम्पत्स्यते, काले भूरितरेऽपि किन्तु विवशा नेयं द्वितीया पुनः ॥१६॥ * 25 २ 30 विज्ञप्तिलेखसंग्रह यः पूर्वं करटकाव निमलङ्कृत्याथ भाग्योदया, -दायातः पुरकल्पपाटकघरां पूर्णः सुवर्णादिभिः । श्रीसौभाग्ययशोजयोन्नतिकरो दारिद्र्यमुद्राहरः, श्रीसंघाय सुखाय सोऽस्तु निधिवत् श्रीपार्श्वतीर्थेश्वरः ॥ ९ ॥ देवश्रीकरहेटकावनिमहाराजः प्रजावत्सलो, विश्वव्यापियशःप्रतापनिलयप्रध्वस्तशत्रूदयः । चेतश्चिन्तितपूरणे सुरतरुः संभेटितः साम्प्रतं, श्रीपार्श्वः प्रथयेत् सुसेवकजने प्रीतिप्रसन्ने दृशौ ॥ १० ॥ यदंहिकामाङ्कुशशोणरश्मयो, दिशन्ति काश्मीरविलेपन भ्रमम् । तनूषु नम्रामरसुन्दरीततेः, स वर्द्धमानः प्रभुरस्तु वो मुदे ॥ ११ ॥ पुष्णन्तु प्रभुनाभिभूप्रभृतयोऽर्हन्तः सतां ते सुखं, व्याख्यानावसरे क्षरद्रुचिमुचो रेजुर्यदीया रदाः । आत्मौन्नत्यधरान् सुकुन्दमुखरान् विस्मेरपुष्पोत्करान् दृष्ट्वाऽधः पतितान् पुरः किमु मुदा प्रोद्भूतहास्या इव ॥ १२ ॥ तस्मात्-सकलशैलशेखरतुषारधरणीधरादिव सर्वमङ्गलाचरणप्रचाररमणीय निवासात्, दक्षिणाशा निवासिविन्ध्यवसुधाधरादिव सकलभवनराजिराजितप्रदेशात्, कस्तूरिकाकूटघटितगगनाङ्गणानुषङ्गिशृङ्गोतुङ्गाञ्जनावनीभृत इव साञ्जनसानुरागर्हरिणेक्षणाक्षिप्तबहुविध - विद्याधरनिकरात् पूर्व दिशावतंसशृङ्गारप्रकारश्रीउदयाद्रेरिव उदयमान सहस्रकरमण्डलात्, श्रीवैभारगिरेरिव श्रीगणधरस्तू पपरभागप्राप्त भूभागात्, श्रीविपुलश्रीविपुलाचलादिव समस्तजनतालोचनवितानक्रीडाविनोदमे दुरीकारस्पृहणीय शोभा विस्तारसमीपवर्त्तिश्री राजगृहरमणीयात्, निस्सीम चतुर्दिगन्तमुद्रितसमुद्रसमुद्भूतविपुलकमलाविलासिनीविलासकुशलविलासिलोकास्तोक प्रदेदीय्यमाना समान दानवितानसंप्रीणितानेक वनीयकनिकुरम्बजेगीय्यमानजाहीतरङ्गिणीप्रोच्छलद्वहलकल्लोल मालाप्रक्षालितधवलकीर्त्तिमण्डलविमलसरखतीप्रवाहतथा सुजात्यमत्तमतङ्गजकुम्भस्थलोत्पन्नप्रसन्नाविभिन्नप्रोज्वलमुक्ताफलगुलिकागुम्फित हारिहार शृङ्गारित धरणीरमणीविशङ्कटहृदयतात् अविकलकलाकलापसंलापलोलुपलेपनलब्धवर्णलवर्णक्षीरार्णवसमुल्लासन विभासमान निशानाथायमानजनराजिविराजमानात्, पुरातनभवसमाराधितश्रीवोधिदपदपद्मयुगलपर्युपास्तिसमर्जितवयर्जित गर्जितत र्जित निरर्गलकइमल १ इति मङ्गलार्थं श्रीजिनाशीर्वादाः । २ अथ पत्तनपुरवर्णना । ३ वसन्तम् । ४ साधूनां समूहम् | ५ नारायणस्य । ६ सर्वमङ्गला = गौरी तस्याश्चरणप्रचारः, इत्यादिः पुरपक्षे - सर्वमङ्गलाऽऽचारः, इत्यादि । ७ समस्तगृहराजि; पक्षे-सकल भवनराजि०, इत्यादि । ८ पक्षे - नारी । ९ कराः = किरणाः, राजदेयभागाश्च । १० नगरविशेष; पक्षे- नृपमन्दिर । ११ सादर । १२ मुख । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 238