Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
लावण्यविजयप्रेषिता विज्ञप्तिका
श्रीश्रावकप्रतिक्रान्तिसूत्रसद्वृत्तिवाचनम् । प्रश्रुताध्यापनं योगोपधानादिकवाहनम् ॥ ३८ ॥ नन्दिमण्डनमानन्दिपाक्षिकापारणानि च । इत्यादि सौकृतं कृत्यं निष्प्रत्यूहं प्रवर्तते ॥ ३९ ॥ तथा क्रमागते सर्वपर्वगर्वापहारिणि । श्रीमत्पर्युषणापर्वण्यतुच्छोत्सवहारिणि ॥४०॥ श्रीमदहेत्सप्तदशभेदपूजाप्रवतेनम् । सक्षणः क्षणनवकैः कल्पसूत्रानुवाचनम् ॥४१॥ साधर्मिकजनाकं[]पोषणं पुण्यजोषणम् । भूरिवित्तप्रदानेनानेकयाचकतोषणम् ॥४२॥ इत्यादिधर्मकर्माणि सशर्माणि महामहः । निरपायमजायन्त सञ्जायन्तेऽधुनापि च ॥४३॥ सर्वार्थसाधनव्यग्रभाग्यातिशयशालिनाम् । श्रीमतां तातपादानां प्रसादोदयतोऽपरम् ॥४४॥
अथ श्रीगुरुराजवर्णनम् - श्रीवर्द्धमानेशपदप्रतिष्ठः, सद्धैर्यगाम्भीर्यगुणैरिष्ठः। जीयाचिरं देवकृतांहिसेवः, सूरीश्वरः श्रीविजयादिदेवः॥४५॥
शरत्सुधादीधितिजिष्णुशङ्खजिष्णुद्युतिर्विष्णुपदीमिषेण । क्षीराब्धिवीचीचयचारुरोचिः, कीर्तिस्त्रिलोक्यां स्फुरति त्वदीया ॥४६॥ दिशो दशापि प्रसरधशोभिः, श्रीमद्गुरुर्दाग् विशदीप्रकुर्वन् । श्यामत्व-शुभ्रत्वमवं जनानां, बिभेद मेदस्वितरां विरोधम् ॥४७॥ भवद्यशःकल्पमहीरुहस्स, प्रशस्यमूलं भुजगाधिराजः । स्कन्धश्च गौरीगुरुरेष शैलः, शाखाः समग्राः खलु दिग्गजेन्द्राः ॥४८॥ तेषां च दन्तावलयः प्रशाखाः, सुगन्धिफुल्लत्कुसुमान्युडूनि ।
फलं विधोमण्डलमद्भुतश्रि, स्वचेतसीति प्रकटं प्रतीमः ॥४९॥-युग्मम् । क्षीराब्धिरङ्गत्तरलातितुङ्गतरङ्गमालाविलसद्दुकूला । सम्पूर्णशीतद्युतिसप्तसप्तीभाजिष्णुताडङ्कयुगं वहन्ती ॥ ५० ॥
विशुद्धकैलासतुषारशैलपोत्तुङ्गपीनस्तनरम्यरोचिः।
कीर्तिनरीनर्ति गुरो ! त्वदीया, सन्नर्तकीवाम्बरमण्डपेऽस्मिन् ॥५१॥-युग्मम् । . जगत्रयीं गन्तुमनास्त्वदीयकीर्तिस्त्रिधा मूर्त्तिरभूत् किमेषा । सुधाशनानेकपशैवशैलशेषोरगेन्द्रच्छलतो मुनीश ! ॥५२॥
त्वत्कीर्तिकान्ता किल भूरि बद्धादराऽपि वृद्धा भुवनप्रसिद्धा ।। विशिष्य सवान् विषयान्नितान्तं, सम्बोभुजीति स्फुटमद्भुतं तत् ॥ ५३ ॥ ऐरावतः स्प्रष्टुमनर्ह एव, मातङ्गभावं न जहाति जातु । दुग्धोदधेः सन्निधिरेव नाहः, कुसङ्गरङ्गं स विभर्ति यस्मात् ॥ ५४॥ न तुष्टिपुष्टिं शशभृद् विधत्ते, कुरङ्गसङ्गः किल येन दभ्रे । इत्यादयो दोषविशेषभाजः, कथं लभेयुस्तव कीर्तिसाम्यम् ॥ ५५॥-युग्मम् । स नैव पीयूषमयूखबिम्बे, न कुन्दवृन्देऽपि न पुण्डरीके ।
कर्पूरपूरेऽपि च नैव नैव, स्निग्धेषु दुग्धेषु न दुग्धसिन्धौ ॥५६॥ पद्मेशयस्याधि न पाञ्चजन्ये, नोचैःश्रवःश्वेतगजेश्वरेषु । हिमाद्रिकन्याहरशैलहंसे, डिण्डीरपिण्डे धुनदीषु नैव ॥५७॥ .
श्रीखण्डखण्डे न च चारुहारे, मन्दारतारास्वपि जातु नैव ।
अदभ्रशुभ्रेऽपि न शारदाभ्रे, या शुमिमा त्वद्यशसः समूहे ॥ ५८॥-त्रिभिर्विशेषकम् । पत्कीर्तिः शशिमौलिमौलिविगलद्गगातरङ्गोज्वल-पालेयाचलकन्यकोत्कुचतटीसण्टविहाराकृतिः। प्रोद्यत्पार्वणशारदेन्दुविशदा विश्वत्रयं व्यानशे, शेषाहिस्फुटिकाचलाभ्रमुपतिव्याजेन जानीमहे ॥ ५९ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238