Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
अमरचन्द्रप्रेषिता विज्ञप्तिका
१६५ सततभवोल्बणतापापनोदमेघागमे सुकृतिरम्ये । परिपाट्यां समुपेयुषि पर्वणि सांवत्सराभिधे रम्ये ॥४१॥ विश्वविश्वजनवाञ्छितवस्तुप्रापणे सुरतरोरतिरम्ये । कल्पसूत्रवरसूत्रवाचनं, याचनं सुकृतवार्द्धिसुतायाः ॥४२॥ श्रीमजिनपतिशासनमहोदयोद्दामविजयकृत्परमः । द्वादशदिवसामारिप्रदानकृत् भवति पटुपटहः ॥४३॥ नार्डिधमनिर्णेजककुलालकैवर्ततक्षकमुखानाम् । यत्र च न भवति कृत्यं द्यूतकृतां तन्तुवायानाम् ॥ ४४ ॥
किं बहुना?इत्याधनेकसौकृतकृत्यं निर्विघ्नमहितविध्वसि । समहामहं बभूव च सदोदयं दलितपापभरम् ॥४५॥ तत्रानन्दसुखानुबन्धिभगवत्पादारविन्दद्वयी, ध्यानोद्धृतशुभोदयैः फलवतो जाग्रन्महापुण्यतः। जज्ञे यत्परिपूर्तिरुज्वलतरा धर्मस्य धर्मात्मनां, निर्दूताखिलकल्मषं कलिकलाप्लोषैकदुष्टात्मनः ॥ ४६॥ अथ श्रीतातपादानां वर्णनम् - त्वपर्युपास्तिः फलदा मुनीश ! विशुद्धभावेन कृता जनैः । अमर्त्यभावं समवाप्य सद्योऽपुनर्भवं ते सततं लभन्ते॥४७॥ ॥
तपोधनद्वन्द्वचरे पतङ्ग !, ये स्युस्तवाराधनतो वियुक्ताः।
निःश्रेयसं दुर्मतिभिर्दुराप्यं, कार्यं भवेत् कारणतो विना न ॥४८॥ नैयायिका निर्भयतो वदन्ति, द्रव्ये गुणानां समवेतभावः। चेतश्चमत्कारकृतेन चैतत् , भवद्गुणानां गमनं ककुप्सु॥४९॥
त्वदीयमूर्ति प्रविलोक्य लोका, अमन्दमानन्दभरेण नित्यम् ।
वितर्कशीलाः किमु चन्द्रज्योत्स्नां, भवन्ति किं शान्तरसप्रदेशाः ॥ ५० ॥ त्वदीयरूपं जलशायिकान्तासूनोस्समानं प्रविलोक्य मोदम्। वामध्रुवो रात्रिदिनं भजन्ते, त्वद्वेष्यभावो हि न साधुधर्मः॥
त्वदीयमूर्ति कृतकृत्यभावं, निर्माय मेने हि सरोरुहासनः।
अहं जगन्मोहनकप(१) मन्ये, त्वदाकृतेस्साम्यवियोगभावात् ॥५२॥ इत्यादिकैः सद्गुणशोभमानैः, भूपालसंसत्समवासमानैः । श्रीतातपादैविगतापवादैस्सदावधार्या प्रणतिर्मदीया ॥ ५३॥ तत्रत्य
__20 श्रीमत्तातपदाम्भोजसेवाविधिसमुत्सुकाः । श्रीराजसुन्दराद्वाना विबुधश्रेणिभूषणम् ॥ ५४॥ श्रीहस्तिहस्तिविजया विबुधा बुद्धिशालिनः । श्रीऋद्धिसोमविबुधा विनयर्द्धिविभूषिताः ॥ ५५॥ प्रज्ञावज्ञातधिषणाः कोविदश्रेणिमण्डनम् । उदयाद्विजयाह्वाना मुक्तितो विजया बुधाः॥५६॥ श्रीसत्यविजयविज्ञाः श्रीहर्षविजया बुधाः । शिवाद्विजयगणयो रवितो विजयास्तथा ॥ ५७ ॥ गणिगङ्गदर्शनाख्याः सिद्धितो विजया अपि । विजयात्सोमगणयः सर्वेऽप्यन्येऽपि साधवः॥५८॥ 25 इत्यादिसाधुसिंहानां प्रत्येकं मुनिपुङ्गवैः । प्रसाद्या[ ह्यानुनतिर्मे श्रीमत्तातैः क्षमाधरैः ॥५९॥
तथात्रत्यकोविदा लीलचन्द्राह्वाश्चारित्राचन्द्रनामकाः । लावण्यचन्द्रगणयो गुणचन्द्राभिधानकाः ॥६॥ हेमचन्द्राभिधः साधुर्जिनचन्द्राभिधो मुनिः । इत्यादियतयस्सर्वे नमन्ति स्म निरन्तरम् ॥ ६१॥ आश्विनाभिधमासस्य पक्षे शुक्लेतरे तिथौ । सप्तम्यां लिखितो लेख इति मङ्गलमालिका ॥ ६२॥ तातपादपदाम्भोजसेवाव्रतमधुव्रतः । प्रणति स्म लीलचन्द्रस्त्रिसायं बहुभक्तियुक् ॥ ६३॥
लेख्य देवकपत्तनात् उ० श्रीअमरचन्द्रगणिः । पूज्याराध्यसकलसकलानूचानशिर कोटीरहीर
श्री१९श्रीविजयसिंहसरिसिंहानामियं विज्ञप्तिः । श्रीपत्तननगरे ।
वि.म.ले. २१
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238