Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 193
________________ तपोगच्छीयभट्टारकश्रीविजयदेवसूरि प्रति उपाध्यायश्रीधनविजयगणिप्रेषिता [१५] - विज्ञप्ति का - ॥ खस्तिश्रीसुकनी स्वयंवरवरा चश्चत्कलाशालिनी, तीर्थेशं श्रयति स्म यं सुरसरित् शम्भु मुकुन्दं रमा। श्रीमद्दाशरथिं यथा जनकजा सर्वाचलं मेनिका, शीतांशुं किल रोहिणीव विलसत् पृथ्वीव पृथ्वीपतिम् ॥१॥ खस्तिश्रीः श्रयति स्म यं जिनपतिं निश्शेषशोभाभरं, वैकुण्ठं प्रसभं पुराणपुरुषं गोपाङ्गनासङ्गिनम् । दासाई खपतिं जनार्दननरं प्रोत्सृज्य कृष्णद्युतिं, ज्ञात्वा वारिधिशायिनं च सहसा दामोदरं केशवम् ॥२॥ स्वस्तिश्रीः कलहंसिकेव भजते यस्येशितुर्नित्यशः, पादाम्भोजयुगं स्वभावसुभगं संसारनीरातिगम् । सलक्ष्म्येकसुकेसरं गतमलं दुःकण्टकैर्वर्जितं, वन्धं विश्वनरामराधिपतिभिर्विघ्नौघनिर्नाशकम् ॥ ३॥ स्वस्तिश्रीः कमलाभिराममनघं यत्पादपद्माकरं, शिश्रायाभयदं सदा मुनिजनैः संस्तूयमानं स्तवैः । ज्ञात्वेति स्वकजं सकण्टकमहाभृङ्गारवैर्भाषणं, सीतक्लेशपदं जडैः परिचितं दुष्टैर्बकोटैर्हतम् ॥ ४॥ स्वस्तिश्रियः सर्वत एव सर्वा जिनोत्तमं प्राणपतिं प्रपन्नाः । यं प्रास्तदोषं जितरोषपोषं, विभाव्य चित्ते परयाऽतिभक्त्या ॥५॥ यस्याष्टकर्मक्षपणोद्यतस्य, नताङ्गिवृन्दारकपादपस्य । कथा स्मृताऽपीह पिपय॑भीष्टं, सतां नृणां कामगवीव वन्ध्या ॥६॥ यो मूर्तिमान् जङ्गमकल्पवृक्षः, समप्रदः सर्वजनैरिहोच्यते । समअसं तन्न विभासते यत्, भयप्रदो नैव जनेषु कर्हिचित् ॥ ७॥ यस्य क्रमाम्भोरुहि लाञ्छनस्थं, तुरङ्गमावीक्ष्य दधामि तर्कम् । तिर्यक्त्वमास्फेटयितुं स्वकं किं, सेवां तनोत्येष जिनाधिपस्य ॥ ८॥ तापाकुले तापनमण्डलेऽहं, रथस्य भारोद्वहनेऽप्यशक्तः । ततः क यामीति विचार्य लक्ष्मच्छलाद्धयो यत्पदमाश्रयत् किम् ॥९॥ संसारनीराकरतस्त्वयोद्धृताः, स्वामिन्नरौघा भवतोऽहिलीनाः। कृपां विधायोद्धर मामितीव, शङ्के हयः शंसति लाञ्छनस्थः ॥१०॥ यस्याहंतः स्वप्नगणार्चितस्य, मुक्तिं प्रति प्रस्थितिमा दधातुम् । संप्रेषितः किं विधिनाऽतिभक्त्या, हयः पदस्याङ्कमिषेण मन्ये ॥ ११ ॥ जातिस्तिरश्चामहमष्टमङ्गलः, स्वप्नेऽपि नादर्शि कथं जनन्या । इतीव विज्ञप्तिकृते यदंहिलक्ष्मच्छलाद् यत्पदमाश्रयत् किम् ॥ १२ ॥ येनार्हता स्वर्णरुचा स्वकान्त्या, स्थैर्याच किं निर्जित एव मेरुः । तत्साम्यमातुं व्यजने तपोऽर्थे, जगाम यद् ग्विषयोऽधुना न ॥१३॥ यत्पृष्टिभामण्डलकैतवात् किं, निषेवतेऽहर्पतिरेव मन्ये । खरांशुतामत्र जनेऽतिनिन्द्यां, निषेधनार्थे सुमनाः स्वकीयाम् ॥ १४ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238