Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१७०
विज्ञाप्तलखसग्रह
अथ श्रीमत्परमगुरुवर्णनम् - भवापगानाथसमाप्तपारं, श्रीसिद्धिनारीकुचहारिहारम् । विवेकदृष्ट्या जितदेवमारं, जगज्जनानन्दकरं विदारम् ॥७८॥ यशोलतामण्डपमेघनीरं, प्रतापवह्नौ प्रवरं समीरम् । भव्याम्रपृथ्वीरुहवृन्दकीरं, सूक्तादिशास्त्राब्धिपराप्ततीरम् ॥७९॥ रीत्यादिकाव्याङ्गविचारपूर-शोभायमानं बुधपद्मसूरम् । जगद्विहारीकृतकीर्तिपूरं, यमीश्वरं धर्मवने मयूरम् ॥ ८॥ 5 तावद्भजेहं वरसूरिवीरं, दयाकरं दुःखदवाग्मिनीरम् । वरप्रभं संयमिमौलिहीरं,न्यायादिविद्यानिपुणं गभीरम् ॥८१॥
पद्यचतुष्टयस्य कमलबन्पचित्रम् । तत्परिधौ श्रीगुरोरभिधानम् । महन्मुनिभिः प्रणतांहिपद्ममहं भजे मञ्जयशःसुधाम ।।
मदीयनेत्रामलपद्मयुग्म महःपति सन्महसां सुधाम ॥ ८२॥-खड्गबन्धचित्रम् । प्रवृद्धशीलाङ्गरथाधिरूढस्तपःकृपाणः क्षमणः स्फुरोग्रः । धनुर्धरः शीलतनुत्रधारी विशिष्टशक्तिः सपृषत्कचक्रः ॥८३॥ " श्रीसूरिराजः प्रजघान रागद्वेषौ महीमण्डलवज्रपाणी । अतः पताकाद्वितयं जयस्य भ्रूयुग्मनासामिषतश्चकास्ति ॥८॥
कर्तुं स्वयंभूर्गुरुराजवाणीमिन्दोः सकाशादमृतं लुलुण्ट । तदुःखभाक् सन् कृशतामुपैति, बिभर्ति काष्यं हृदये च कोपात् ॥ ८५॥ कर्तुं मनोभूर्गुरुवाचमिन्दु, निपीड्य यत्रे कुहुनाम्नि दुष्टे । सुधां जग्राह प्रवरो ततोऽभूद्, विधुः कलङ्कच्छलतः सरन्ध्रः॥८६॥ पद्मासनः श्रीगुरुनाथवाणी, विधातुमिन्दोरमृतं जग्राह । तदुःखभाक् सन् जलधौ ममज, नो चेत् कथं प्रादुरभूत्ततोऽयम् ॥ ८७॥ वराणि वाक्यानि गुरोर्निपीय, जाने नृणां नाकिगणेन साम्यम् । पीयूषपूरादधिकां नरोगां, बुधाः सुधां साधुतमां पिबन्ति ॥ ८८॥ तव गिरं गुरुराज! विधिळधादमृतमण्डलतः प्रविलुट्य तत् ।। पतित एष ततो रससीकरः, समभवद् रजनीरमणः खलु ॥ ८९॥ तृप्तिः परा स्थादमृताशनानां, पीयूषपानेन यथा विशेषात् । तथा त्वदीयाननसूक्तिसारपानाद् भवेद् भूरितरा नराणाम् ॥ ९॥ वेधा विधातुं गुरुराजवाचं, सर्वां सुधां वै जगतो जग्राह ।
देवो वृषाङ्कस्तदनाप्तिभाक् सन् , भुङ्क्ते विषं साधु सुधाशनोऽपि ॥ ९१ ॥ गिरं विधातुं हि विधिर्जग्राह सुधामशेषाममृतस्य कुण्डात् । अनन्तनागस्तदनाप्तिदुःखान्ममज मह्यामपि मूर्च्छयित्वा ॥९२ पीयूषपानं सुखदं तथापि वृथैव मञ्चेतसि भाति यस्मात् । पीयूषपानादधिकानि कर्णे श्रुतानि वाक्यानि गुरोर्मयारम्॥९३॥
गुरोनिरस्ता जगतीतलेऽलं, जयन्ति यासां विमलैर्विलासैः। बोधिर्जनेऽरं भवतीव मुक्ताशुक्तौ पयोबिन्दुभिरानिलेपैः (१) ॥ ९४ ॥ गिरं गुरोर्वर्णयितुं क्षमो नो, सहस्रजिह्वोऽपि सहस्रवषैः ।
खल्पैर्दिनैरेकरसज्ञकोऽहं, शक्नोमि तां वर्णयितुं कथं वै ॥ ९५॥ रूवविणिजअ [मय]णो मणहरदेहो पसत्थगुणनिलओ। सिरिविजयप्पहसूरी जयउ महीमंडले सयले ॥ ९६ ॥ स्नातस्याप्रमितस्य मेरुशिखरे शच्या विभोः शैशवे, यस्यास्यं धवलीकृतं नयनयोः कान्त्योल्लसद्दीर्घयोः। श्रीमच्छ्रीत्रिशलाङ्गजस्य गणपस्तस्यैष पट्टोद्धरः, सूरिश्रीविजयप्रभो विजयताद् विश्वम्भरामण्डले ॥ ९७॥ भव्यानां चित्तपाथस्तनयवनगणे सञ्चरद् भृङ्गराजः, पुण्याब्धिः प्रीतिदायी सितरुचिरिव यः स्वीयगोभिस्तमांसि । ॐ विध्वंसन् दुष्टकर्मद्रुमविपिनगणे मत्तहस्तीयमीन्द्रः, श्रीमच्छ्रीसूरिराजो जयतु वसुमतीमण्डले यावदर्कः ॥ ९८॥
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238