Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१८२
विज्ञप्तिलेखसंग्रह कुलाद्रौ वितीर्य क्षमाभारमब्धौ शयाने हरौ जातु निश्चिन्तचेताः । अथात्रैव तन्नागरीनेत्रलीलाकटाक्षैर्भुवं यत्रितात्मेव तस्थौ ॥ ५६ ॥ - यमलम् । कचिचीनपीनांशुकैलीनदेशः स्फुरद्धामहेनाम्भरैः वर्णशैलाः । विशुद्धौषधीभिः समाक्रष्टुमिष्टः सपादोत्तरो लक्षनामा गिरिः किम् ॥ ५७ ॥
॥ इति नगरवर्णने हद्दवस्तुविशेषवर्णनाष्टकम् ॥ ४ ॥ एवं सर्वाङ्गीणप्रसमरपरभागपूरिते तत्र । श्रीमति पत्तननगरे गुरुपदकमलस्फुरत्कमले ॥ ५८॥ साम्प्रतसमयसमुत्थितनैसर्गिकभोगिभुक्तभूभागात् । श्रीस्तम्भतीर्थनगरोत्तरबन्दिरतो गुणाश्रयतः ॥ ५९॥ स्निग्धानन्दसुधाम्भोधिसवनसावनीभवन् । औत्सुक्यदिव्यवासोभिः संवीतस्फीतसञ्चरः ॥ ६ ॥ गुरुभक्तिरसस्फारवारहारविराजितः । श्रीमद्गुरुगुणग्रामपुष्पदामसमन्वितः ॥ ६१ ॥ हृल्लेखघुसृणोलेख्यविशेषकविशेषितः । अप्रमेयप्रमेयोक्तिरसताम्बूलपेशलः ॥ ६२॥ पाणिसंयोजनास्वर्णमुद्रामण्डनमण्डितः । व्यवहारसदाचारव्यवहारीभवन्मनाः ॥ ३॥ विनेयोन्नेयविज्ञेयविनयश्रीफलोद्बलः । गुईर्चिःप्रमितावर्त्तवन्दनार्होत्तरीयकः ॥ ६४॥ संश्रयस्मयसंस्कारपरीहारकृतादरः । यौगाभिप्रेतजीमूतप्रसूनैकगुणाश्रयः॥६५॥ महीतलमिलन्मौलिर्ललाटघटिताजलिः । प्रपञ्चयति विज्ञप्ति कमलाद्विजयाह्वयः ॥६६॥ यथानिमित्ताधीनात्मलाभमभ्युद्गते रवौ । पठत्सु वेदगर्भेषु वेदोद्गारमहर्मुखे ॥ ६७ ॥ उत्तालोत्कलिकाकोलाहलं कुर्वत्सु सर्वतः । कचित्तुलायकूलेभ्यः प्रचलत्सु शकुन्तिषु ॥ ६८॥ विकखरेभ्यः कोशेभ्यः सरस्सु सरसीरुहाम् । मधुव्रतेषु निर्यत्सु झङ्कारमुखरोन्मुखम् ॥ ६९॥ अन्योऽन्याजल्पाक..... पानीयाहारिकावपि । पेयपानीयमानेतुं प्रयान्तीषु सरः प्रति ॥ ७० ॥ क्वचित्सुरतसम्मान्मुक्ताहारपरिच्युताः । मुक्ताफलानां सारिकाः शयनीयनिकेतने ॥ ७१॥ बाढं गवेषयन्तीषु कान्तासु निभृतेक्षणम् । तदासीषु भ्रमन्तीषु वीक्षितुं ता इतस्ततः ॥ ७२ ॥ - यमलम् । कचिन् मङ्गलतूर्येषु नन्दत्सु नृपमन्दिरे । झल्लरीस्फारझात्कारे प्रसर्पति गृहेऽर्हताम् ॥ ७३ ॥ एवं नवनवानेकप्रातस्त्याईप्रयोजने । सञ्जायमाने पार्षग्रहृयायां प्रौढपर्षदि ॥ ७४ ॥ वाचनं पञ्चमाङ्गस्याचाराङ्गस्याप्यनुक्रमात् । अध्यापनं मुमुक्षूणामियत्येवाईकर्मणि ॥ ७५॥ वर्तमाने क्रमायातं पर्व पर्युषणाभिधम् । सर्वपळखर्वगर्वसर्वकषमतिश्रुतम् ॥ ७६ ॥ कियदिनोदितामारीपटहस्फुटघोषणैः । कियत् कुकर्मव्यापारनिवर्त्तननिवर्त्तनैः ॥ ७७ ॥ षष्ठाष्टमादिदस्तप्यतपोव्रतैरनावतैः । साधर्मिकजनश्रेणितोषणैः पुण्यपोषणैः॥ ७८॥ अर्हद्भुवनभूयिष्ठस्नानपूजाप्रवर्त्तनैः । मार्गिताधिकदानेन मार्गणश्रेणितोषणैः ॥ ७९ ॥ कल्पद्रुकल्पश्रीकल्पसूत्रनव्यन्वक्षणैः । प्रभावनाभिः श्रीखण्डापूगीश्रीफलनाणकैः ॥ ८॥ इत्यादिपर्वप्रायोग्यकृत्यैः सजितविक्रमम् । महामहसहायेन नियूढं निरपायतः ॥ ८१॥ प्रमापणपथारूढप्रत्यूहव्यूहसम्भवात् । श्रीमत्पूज्यपदाम्भोजप्रभावोदयतोऽपरम् ॥ ८२ ॥
अथ गुरुवर्णनम् - सहृदयाः सदयं हृदयं विदुः सुविहितेन्द्रतपागणधारिणम् । अवितथं कथमित्यवसीयते यदुदयाददयत्वमितीक्ष्यते ८३ असममोहमहेन्द्रमहाबलोद्भटभटाग्रिममन्मथपार्थिवम् । प्रमथनाथ इव ज्वलितः क्रुधा यदुदभून्नयनातिथितां नयन्॥८४॥
सुरपतेरपि सत्त्वमपातयन्नरपतेरपि मानमखण्डयन् । जिनपतेरपि हन्त कियदिनीमभिमतः प्रथिताक्षतविक्रमः॥८५॥ ॐ तमजितौजसमाः शिशुतावधेः प्रसभमत्तकरीन्द्र इव द्रुमम् । समुदमूलयदात्मवलेन यो रतिपतिं सदयत्वमदः कथम्॥८६॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238