Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 183
________________ 13 15 21 25 Jain Education International तपोगणपति श्री विजयप्रभसूरिं प्रति पं० उदयविजयप्रेषिता [१३] - विज्ञप्ति पत्रिका - ****** - स्वस्तिश्रियः केवलसम्पदश्च चक्रित्वलक्ष्म्याः सुषमाः प्रभाश्च । गिरश्च सर्वोत्तममान्यताश्च यच्छक्तिनद्यां विकसन्ति पद्माः ॥ १ ॥ श्रीजी रिकापल्यभिधा पुराऽऽसी [त्], पुरी परीता परमर्द्धिलोकैः । समण्डनीभावमियाय सा पूर्येनोग्रधाम्ना स शिवाय पार्श्वः ॥ २ ॥ वामाऽप्यवामाऽजनि यस्य माता, पाता प्रजानां च पिताऽश्वसेनः । प्रभावती यस्य च धर्मपत्नी, नाम्नाऽपि सौभाग्यरमाप्रमाऽभूः ॥ ३ ॥ वाराणसी येन पवित्रता भूः खजन्मना भानुमतेव पूर्वा । नागोऽपि नागाधि[प] राजलक्ष्मीमवापितः सद्गुरुणेव शिष्यः ॥ ४ ॥ साध्वी यदीयाऽजनि पुष्पचूला, कूलानुगा या भववारिराशेः । गणाधिपा यस्य दशाऽप्यभूवन्, नरस्त्रियो यद्वचनेन तीर्णाः ॥ ५ ॥ प्रतिस्थलं यस्य विहारमाला अद्यापि बह्वयो भुवने स्फुरन्ति । जनस्य तत्कारयितुर्यशांसि, मुक्ताकलापा जगतीस्त्रियो वा ॥ ६ ॥ विम्बानि भूयांसि च यस्य लोके, माहात्म्यपीयूषघटा इवास्मिन् । स्फुरन्ति तत्रापि स कोऽपि जीरापल्लीपतिः शक्तिसुधापयोधिः ॥ ७ ॥ श्रीस्तम्भतीर्थावनिभोगशाली, विश्वार्थसार्थानुभवोऽपि रम्यः । कामानुरूपोऽधिककामदोऽपि, कामप्रजेता भगवान् प्रकामम् ॥ ८ ॥ वामासती कुक्षिखनीमहार्घ्यमणिर्जनाभीष्टविधानदक्षः । रविच्छविभ्योऽपि हि यस्य बोधच्छविः स लोके च चकास्त्यलोके ॥ ९ ॥ मत्रा यदीयाः शतशः सुराणामधिष्ठिताः कामितपूरकाश्च । वंशाम्बुजे यश्च निजेऽस्ति हंसः, क्रीडापरः केवललक्ष्मिस्या ॥ १० ॥ दिव्योपभोगः स च दिव्यदानी, गतान्तरायोऽप्यजरामरश्च । नित्यो विभुः शाश्वतसम्पदाढ्यो, जयत्यनन्तो जगदेकवीरः ॥ ११ ॥ किं धुर्मणीनामिव यो महिनामाधारभूतः परमोपकारी । तं पार्श्वनाथं सुषमासनाथं, भक्त्या नमस्कार्यपदेऽभिषिच्य ॥ १२ ॥ पुराभिधं बन्दिर मन्दिरायाः, पदं मुदामेकखनीव भाति । धर्मार्थकामत्रयकुत्रिकाट्टप्रायं प्रियं विश्वजनावलीनाम् ॥ १३ ॥ जानीमहे नो जलधिप्रसङ्गाद्, रत्नाकरस्तन्नगरं गरीयः । द्रङ्गस्य सङ्गाद् यदि वा पयोधी, रत्नाकरत्वैकयशो बिभर्ति ॥ १४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238