________________
13
15
21
25
Jain Education International
तपोगणपति श्री विजयप्रभसूरिं प्रति पं० उदयविजयप्रेषिता
[१३] - विज्ञप्ति पत्रिका
-
******
-
स्वस्तिश्रियः केवलसम्पदश्च चक्रित्वलक्ष्म्याः सुषमाः प्रभाश्च । गिरश्च सर्वोत्तममान्यताश्च यच्छक्तिनद्यां विकसन्ति पद्माः ॥ १ ॥ श्रीजी रिकापल्यभिधा पुराऽऽसी [त्], पुरी परीता परमर्द्धिलोकैः । समण्डनीभावमियाय सा पूर्येनोग्रधाम्ना स शिवाय पार्श्वः ॥ २ ॥ वामाऽप्यवामाऽजनि यस्य माता, पाता प्रजानां च पिताऽश्वसेनः । प्रभावती यस्य च धर्मपत्नी, नाम्नाऽपि सौभाग्यरमाप्रमाऽभूः ॥ ३ ॥ वाराणसी येन पवित्रता भूः खजन्मना भानुमतेव पूर्वा । नागोऽपि नागाधि[प] राजलक्ष्मीमवापितः सद्गुरुणेव शिष्यः ॥ ४ ॥ साध्वी यदीयाऽजनि पुष्पचूला, कूलानुगा या भववारिराशेः । गणाधिपा यस्य दशाऽप्यभूवन्, नरस्त्रियो यद्वचनेन तीर्णाः ॥ ५ ॥ प्रतिस्थलं यस्य विहारमाला अद्यापि बह्वयो भुवने स्फुरन्ति । जनस्य तत्कारयितुर्यशांसि, मुक्ताकलापा जगतीस्त्रियो वा ॥ ६ ॥ विम्बानि भूयांसि च यस्य लोके, माहात्म्यपीयूषघटा इवास्मिन् । स्फुरन्ति तत्रापि स कोऽपि जीरापल्लीपतिः शक्तिसुधापयोधिः ॥ ७ ॥ श्रीस्तम्भतीर्थावनिभोगशाली, विश्वार्थसार्थानुभवोऽपि रम्यः । कामानुरूपोऽधिककामदोऽपि, कामप्रजेता भगवान् प्रकामम् ॥ ८ ॥ वामासती कुक्षिखनीमहार्घ्यमणिर्जनाभीष्टविधानदक्षः । रविच्छविभ्योऽपि हि यस्य बोधच्छविः स लोके च चकास्त्यलोके ॥ ९ ॥ मत्रा यदीयाः शतशः सुराणामधिष्ठिताः कामितपूरकाश्च । वंशाम्बुजे यश्च निजेऽस्ति हंसः, क्रीडापरः केवललक्ष्मिस्या ॥ १० ॥ दिव्योपभोगः स च दिव्यदानी, गतान्तरायोऽप्यजरामरश्च । नित्यो विभुः शाश्वतसम्पदाढ्यो, जयत्यनन्तो जगदेकवीरः ॥ ११ ॥ किं धुर्मणीनामिव यो महिनामाधारभूतः परमोपकारी । तं पार्श्वनाथं सुषमासनाथं, भक्त्या नमस्कार्यपदेऽभिषिच्य ॥ १२ ॥ पुराभिधं बन्दिर मन्दिरायाः, पदं मुदामेकखनीव भाति । धर्मार्थकामत्रयकुत्रिकाट्टप्रायं प्रियं विश्वजनावलीनाम् ॥ १३ ॥ जानीमहे नो जलधिप्रसङ्गाद्, रत्नाकरस्तन्नगरं गरीयः । द्रङ्गस्य सङ्गाद् यदि वा पयोधी, रत्नाकरत्वैकयशो बिभर्ति ॥ १४ ॥
For Private & Personal Use Only
www.jainelibrary.org