________________
१६
उदयविजयप्रेषिता विज्ञप्तिका साक्षादतिक्रामति सिन्धुसङ्गात् , सीमानमेतत्पुररत्नभून । यद्वा पुरस्यास्य सदा प्रसङ्गात्, सीमानतिक्रामक एष सिन्धुः ॥१५॥ श्रीणामजस्रं प्रभवः पयोधिर्मन्ये पुरस्यास्य समीपवृत्तेः । समीपवृत्तेर्यदि वा पयोधेः, पुरं पुरं वा श्रिय एकभूमिः ॥ १६ ॥ अस्माकमत्यच्छतराशयानां, सन्तापको मित्रतयापि पापः । सुधावलेपा इति यंत्र गेहाः, सूरं ध्वजाप्रैः परिताडयन्ति ॥१७॥ खरस्वरूपोऽपि हि मित्रनामा, व्यतीतवस्त्रीभवदन्दवृन्दः।। शद्धाशया यत्र सुधावलिप्ता. गृहा ध्वजस्तं परिधापयन्ति ॥१८॥ राजाऽपि रात्रौ परितः प्रचारं, करोषि(ति) तंद्रष्टमनह एव । प्रच्छादयन्तीति यदीयगेहाः, सुधाकरं नक्तमिह ध्वजागः ॥ १९॥ वस्तूनि सर्वाण्यपि यत्र काममगण्यतामानि भवन्ति नित्यम् । सद्रोहणाद्राविव रत्नमाला, तारावली वा गगने प्रदीप्रा ॥ २०॥ सौगन्धिकाट्टेषु समाततास्ते, कस्तूरिका वा हिमवालुका वा । तदट्टलक्ष्म्याः किल नित्यतायै, निशादिने साधु नियत्रिते ते ॥२१॥ यदुच्चगेहावलिराहती गीरिवानिशं निर्मलतां बिभर्ति । याणी पिकानां शितिपाक्षिकाणां, कुहूमयं तेन वृथा करोति ॥ २२ ॥ यस्मात् सुधाभिः सितिमानमेते, गेहा दधाना निजदीप्तिदभैः । निधीन् समग्रानपि पूर्णिमायाः, श्रियं प्रदीप्रामपि लम्भयन्ति ॥ २३॥-पमलम् । क्रयाणकानां निकरः पयोधिमार्गेण यत्रैति पुनः प्रयाति । मीनादिराशाविव पद्मपाणिमुख्यग्रहाणां गगनाध्वनौषः ॥ २४ ॥ उग्राश्च भोगाश्च सुनागराश्च, स्फरन्ति यस्यां शतशोऽपि लोकाः । भोगार्णसां वासकृते धुनद्यां, मीनाकरा वा मकराकरा वा ॥ २५॥ त्रिभिस्त्रिधा यत्र भृशं विभक्ता, पुरस्य सर्वाऽपि हि राजधानी। अर्थेन कामेन वृषेण चेति, सम्यग् मिलित्वा विगलद्विरोधे ॥ २६ ॥ श्रीपूज्यविष्णुप्रतिबद्धवासे, भोगाम्बुधौ द्रङ्गमणीयमाने । इत्यादिवृत्तैरुपवर्ण्यमाने, पुराभिधे तत्र पुरप्रधाने ॥ २७ ॥ - इति नगरशोभा ।
यत्पूज्यपादैः प्रथमं व्यलोकि, स्वभक्तिसंयुक्तजनोपसेव्यम् । जीराउलीपार्श्वजिनेन्द्रचैत्यादिभिः सनाथीकृतमध्यभागम ॥ २८ ॥ मुनिद्विषोऽस्यां कटुकाः पुराऽपि, चैत्यद्विषो लुम्पकपक्षदक्षाः। द्वयीद्विषः साम्प्रतमत्र केचिद्, विशेष एष प्रबभूव नव्यः ॥ २९ ॥ सुश्रावकास्तेन च येऽत्र जैनचैत्यादिपूजाविधिसावधानाः। तन्मानिनः स्वानपि पूर्वजान् ये, व्यामूढरूपानिव मानयन्ति ॥ ३०॥ श्रीपत्तनं धर्ममयं च राजद, रङ्गाभिधं धननिवासभूमिः।। कामाश्रयः सूर्यपुरं त्रयीमुत्क्रयीमयं वैतदिदं न विद्मः ॥ ३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org