Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तिलेखसंग्रह
शङ्के मृगाङ्कोऽप्यवलोक्य यन्मुख श्रियं विशिष्टामटति स्म विस्मितः ।
इतीक्षितुं वस्तु किमस्ति वा न यत्, समानतामर्हति यन्महीतले ॥ ५१ ॥ - मुखवर्णनम् ।
सम्पूर्ण पार्वणनिशा मणिवर्णनीय - ज्योतिष्मदष्टदिशि यस्य यशोऽभिगीतम् । जानीमहे मनुजखञ्जनलोचनाभिः श्रोतुं प्रजापतिरभूदयमष्टकर्णः ॥ ५२ ॥
• विमलीकुरुते वसुन्धरां, प्रसरन् यस्य यशोमहोदधिः । इह यन्न सुधांशुमण्डलं, शुशुभे पाण्डुरपुण्डरीकवत् ॥ ५३॥ सुरनिकरकराग्रव्यग्रचामीकराद्रि-क्षुभितजलधिमध्यस्पर्धिवर्धिष्णुरोचिः । गगनतलकुवेलेऽनर्गलं खेलति स्म, प्रतिदिनमिह यस्य लोकलीलामरालः ॥ ५४ ॥ तैः सुप्रपञ्चितचरित्रगुणप्रवीणैरस्तोकशोकविषयव्यवसायरीणैः ।
तातैः प्रसादितनिजाङ्गपरिच्छदाङ्गवार्त [र्ता] प्रवृत्तिकलितं प्रतिपत्रमहे ॥ ५५ ॥ तातेन तेन मुनिमानवसेवितेन तुष्ट्यै शिशोः शशभृतेव कुमुद्वनस्य ।
सद्यः प्रसद्य निरवद्यहृदा प्रसाद्या, पत्री प्रसत्तिकलिता वरचन्द्रिकेव ॥ ५६ ॥ श्रीतातपादैः प्रगतप्रमादैर्महाप्रसादैर्मुनितिग्मपादैः । त्रिसायमंशुप्रमिता नतिर्मेऽवधारणीया गणिपुङ्गवैश्च ॥ ५७ ॥ ब्रह्माण्डमण्डलसरःप्रसरच्छर दिन्दुकीर्तिकुमुदवनाः । श्रीकनकविजयवाचकसरोजिनीजीविताधीशाः ॥ ५८ ॥ विहितगुणमणिपरीक्षणविचक्षणाभरणसत्य सौभाग्याः । अवगतधर्माधर्मस्वरूपकविधर्मचन्द्राश्च ॥ ५९ ॥ श्रीदेवविजयकवयः श्रीमत्पूज्य क्रमाब्जविशदवयाः । सन्मूर्तिकीर्तिविजया विशारद द्विजपतिप्रतिमाः ॥ ६० ॥ वरसुमतिसुमतिकुशलाः कुशलाः पाखण्डखण्डने मुशलाः ।
कुंअरविजया गणयः प्रवीणजननलिनदिनमणयः ॥ ६१ ॥
निर्मितवैयावृत्त्या गणयः श्रीखीम विजयनामानः । सद्बुद्धिऋद्धिविजयाभिधानगणिरोहिणीरमणाः ॥ ६२ ॥ लावण्यपुण्यवसति श्रीमल्लावण्यविजयनामानः । श्रीसौम्यसोमवदना गणयः श्री सोमविमलाश्च ॥ ६३ ॥ निरमर्षचतुर हर्षप्रकर्षगणिहर्ष विजयनामानः । सन्मानदानगानप्रधानमुनिमान चन्द्राह्वाः ॥ ६४ ॥ नीलोत्पलदलदर्शन गणिदर्शनविजयनामधेयाश्च । सद्भाव भावविजया मुनयः प्रतिपन्नवरविनयाः ॥ ६५ ॥ सद्धर्मधर्मविजयाभिधानमुनयः प्रधानगुणनिधयः । विलसद्गुणमणिरोहणधरणीधरसाधुगुणविजयाः ॥ ६६ ॥ तेजखितेज विजया मुनयोऽपि च मेघविमलनामानः । सिद्धिविमलाभिधानाः कल्याणप्रवरसौभाग्याः॥६७ साध्वीश्रीरूपाई - सुनयश्री लालबाइसाध्ध्यश्च । राजश्री - सहजश्री - चाम्पा साध्व्यश्च वरसाध्व्यः ॥ ६८ ॥ इत्यादितातपादप्रसादनारसिकसाधुसाध्वीनाम् । प्रणमत्यनुनती मे, शिशोः प्रसाद्या कृपावद्भिः ॥ ६९ ॥ इहत्याः किञ्च कवयः श्रीलब्धिविजयाभिधाः । शान्तिविजयनामानश्चारित्रविजयाभिधाः ॥ ७० ॥ सूरविजयनामानः सत्यादिविजयास्तथा । मुनीन्द्र विजयाह्वाना वेलाकूल स्थिता अपि ॥ ७१ ॥ श्रीमत्पण्डित लावण्य विजयाः प्राप्तसज्जयाः । चन्द्र-वीरादिविजयौ रविविजयनामकाः ॥ ७२ ॥ इत्यादिकाः प्रशमिनः सकलश्च सङ्घः, श्रीपूज्यपादगुणगानविधानदक्षाः । कुर्वन्ति तातचरणाम्बुरुहप्रणामं, सर्वंसहा निहितमस्तकपुण्डरीकाः ॥ ७३ ॥ विद्वन्मनोयुव विनोदपदप्रचारा, श्लेषप्रगल्भरससारखचः प्रपञ्चा । चेतश्चमत्कृतिकरी हरिणेक्षणेव, पत्री मुनीश्वरकरग्रहणं करोतु ॥ ७४ ॥
10
15
20
25
30
१५४
Jain Education International
[ 'अस्य लेखस्याऽऽद्यन्तकाव्यद्वयं गतं ज्ञायत इति ज्ञेयं ज्ञानविद्भिः । - इति आदर्शे टिप्पणिः । ] ॥ सं० १७४१ वर्षे श्रीभुजनगरे श्रेयः सर्वसङ्घस्य ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238