Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
मेरुविजयगणिप्रेषिता विज्ञप्तिका
किञ्च प्रमोदपदवीपथिकीकृताङ्गिवाते निवारितपरस्परवैरभावे । पर्यायतो विदितपर्युषणाभिधानपर्वण्यखर्ववरपर्वसुपर्वशैले ॥ ३४ ॥ आसीन्नवक्षणनवक्षणकल्पकल्पश्रीकल्पसूत्रपरिवाचनमादरेण । नानातपस्तपनमप्रतिमप्रभावपूगप्रदानमसमानजिनार्चना च ॥ ३५॥ चैये जिनाधिपतिसप्तदशप्रकारपूजाविधानविमलीकृतबोधिवृद्धिः । श्रीजैनशासनगुणग्रहणप्रवीणनिःशेषमार्गणगणद्रविणप्रदानम् ॥ ३६ ॥ साधर्मिकैः सुमनसा विहितान्यतुच्छ-वात्सल्यकानि कलिकश्मलनाशकानि ।
इत्यादिपर्वसुकृतानि कृतान्यविघ्नं, श्रीपूज्यपादचरणस्मरणप्रसादात् ॥ ३७॥ [अथ श्रीपूज्यवर्णना-]
अखण्डगुणमण्डलीकलितकीर्तिसीमन्तिनी-वशीकृतजगत्रयीमनुजपूज्यपादाम्बुजः । जयत्यमरभूधरस्थिरतरप्रतिज्ञाधरः, स्मरस्मयशिवाधवः प्रवरसाधुवृद्धश्रवाः ॥ ३८॥
किमिव देव ! तव प्रमुखं मुखं, समवलोक्य विधुर्विधुरोऽभवत् । भ्रमति भीतवदेष तिरोभवन्नभसि दुर्दिनमध्यगतो यतः ॥ ३९॥ असमसौम्यगुणेन भवन्मुख-प्रतिमतामुपगच्छतु चन्द्रमाः। क्षिपति किं नु स बाह्यगतं तमस्तनुमतां मनसि स्थितमप्यसौ ॥ ४०॥ ननु निपीय तवाऽऽस्यवचःसुधां, विधुसुधां विदधुर्विबुधा मुधा । समभवन्निव शैवलवल्लरी, तदुपरि स्फुरदकमिषेण तत् ॥४१॥ किमिदमद्भुतसम्पदहं न वा, समवलोक्य मुखं भगवंस्तव । इति परीक्षितुमङ्कमिषात् करे, हिमकरो मुकुरं किमचीकरत् ॥ ४२ ॥ यतिपते ! त्वदतुच्छमुखच्छविं, किमु निशम्य हिमद्युतिरद्भुताम् । मलिनतां वहति स्म तमामसौ, वपुषि लक्ष्ममिषादमुखोदयात् ॥४३॥ सुविधिना विधिना विधुमध्यगां, किमु सुधां परिगृह्य विनिर्ममे । तव मुखं प्रमुखं कथमन्यथा, भवति चिह्नमिदं तुहिनद्युतेः ॥४४॥ भुवि भवद्वदनेन समं हिम-च्छविमवेक्ष्य गतं प्रतिपक्षताम् । मृदवलिप्तकरः स्थविरः क्रुधा, प्रहरति स्म किमङ्कमिषादिमम् ॥ ४५ ॥ यदि सितद्युतिमण्डलमन्वहं, वहति निर्मलमुत्पलयामलम् । विकचलोचनयुग्मभवन्मुखोपमितिमेति तदा कथमप्यदः ॥ ४६॥ सदृशतां भवदास्यशशाङ्कयोहदि विचार्य विरञ्चिरचीकरत् । किमुपलक्षितुमैन्दवमण्डलेऽचलकलङ्कमिषादुपलक्षणम् ॥४७॥ शशभृतं कृतवानिव तावकाननविनिर्मितये प्रतियातनाम् । शतधृतिः समतामवगाहते, कथमिदं भृशमस्य न चेदिति ॥४८॥
यदाननेन्दोः स्फुरदंशुजालविलासदासीकृतदर्पणस्य ।
सहस्रचक्षुः किमभूदभूतपूर्व हरिर्द्रष्टुमभीष्टरूपम् ॥ ४९ ॥ यस्याऽऽस्यमासीन्ननु पुष्पदन्तयोर्द्वयोस्तुलामाकलयद्गुणालिभिः ।
उन्मीलितानल्पकलामृणालिनि, विद्वच्चकोरस्पृहणीयमूर्तिमत् ॥ ५० ॥ वि०म०ले. २०
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238