Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 137
________________ विज्ञप्तिलेखसंग्रह अथ श्रीमजिनशासनभूषणायमानममानमहिमानं श्रीजिनचन्द्रस्वामिनमुपतिष्ठामहे तत्र तावद् द्वाभ्यां चित्ररचनाभ्याम् - स्तवीमि वीतामयमीशितारं, हिरण्यरम्याङ्गरुचं प्रगल्भम् । जिनादिचन्द्रं सदयं जयस्याश्रयं महन्तं सुखसारवारम् ॥ ३१॥ रसेस(श?)मान्यं रुचिरस्वभावं, गुणज्ञमुख्यं विधृतार्यपक्षम् । रतीशरूपं गुरुभागधेयं, नितान्तसम्बोधितलोकलक्षम् ॥ ३२॥ कलाकलापैर्युत उन्नतश्रीकरीन्द्रदेश्यो यत रागभीमः । कषायमुक्तः सुभगो गताजिः, कपाटवक्षाः स्थितधीप्रधानः ॥ ३३ ॥ कवीन्द्रवर्णां प्रदधच्च वाचं, कलिप्रभावक्षयकृद् वितन्द्रः। कदाग्रहस्तद्बहुसुप्रियासूः, कलंकहीनो जयताजितारिः ॥ ३४ ॥ सकललोकनतक्रमणाम्बुजं, सबलसूचकजर्णमतङ्गजम् । विकचवारिजपल्लवलोचनं, विनचणं भृशसकृतसज्जनम् ॥ ३५ ॥ ॥ इति सिंहासनचित्रीयाणि वृत्तानीमानि ॥ गीर्वाणाचलनिस्तुलामललसच्छृङ्गान्तरालस्थित-प्रफुल्लोत्पलसंगतांविरलरोलम्बावलीवानिशम् । केशाङ्करततिर्वराङ्गशयिता विभ्राजते निर्भरं, स्निग्धाकर्कशतादिसद्गुणमयी येषां स्फुरज्योतिषाम् ॥ ३६॥ आयामारुणतातिमार्दवगुणैर्दग्भ्यां जितानि क्षणात्, सौम्यासौम्यतया यथोचितविधानाकुर्वतीभ्यां सदा । पद्मान्यत्र महीतलीयसलिलस्थानेषु तत्संपदा, प्राप्तुं तापसपेटकानिव पदं येषां तपस्यन्ति तु ॥ ३७॥ आगत्य द्विजराजमण्डलतटात् प्रारभ्य यद्वासरात्, लावण्यप्रकरः प्रियंकरतरश्चान्द्रोऽस्थिधन्वाश्रयात् । श्रेष्ठे भालतले विशिष्टविदुषां येषां निवासं मुदा, चके तदिवसात् कलंकिततनुर्जातस्तुषारद्युतिः ॥ ३८॥ येषां सद्गुरुहस्तिनां श्रुतिपुटौ संराजतस्संततं, धात्रा स्थापयितुं सुनिर्मलविमौ कूपाविवोत्पादितौ ।। लावण्यापरसौ समस्तजगतीलोकातिशोभाकरौ, पालीजातकचांकुरौ धृतरुची संश्लिष्टनेत्राम्बुजौ ॥ ३९॥ श्रीमत्खारतराग्रगच्छजगतीस्वर्णाचलश्रीजुषां, येषां घ्राणपुटेन कान्तिपटलैस्तैक्ष्ण्यादिभिर्वा गुणैः । दीपोऽद्यापि पराजितस्तलिनरुक् मूर्ध्नि खकीये सदा, व्याजात् कन्जलसंहतेः स्फुटतरं धत्ते निजं दुर्यशः ॥४०॥ राजीभ्यां सुदतां विनोदविजिता येषां समानां सतां, स्निग्धानां वरकुन्दकोरकरुचामत्यर्थवृत्तात्मनाम् । गुप्तीभूय गभीरभूरिसलिले तिष्ठन्ति शुक्तेः पुटे, मुक्ताश्चापि वराटकाः क्षितितले गत्वा पुन सराः ॥४१॥ संकीर्त्याप्रमितप्रमेयमहसः सद्वाङ्मयालंकृतीः, दुःप्रापाशुभदिष्टभावरहितैर्विन्यस्तमत्यादरात् । लोकेशः कृतवान् स्वकीयदुहितुर्विस्तीर्ण एषो गिरो, येषां प्रौढमनीषिणां किमु महान् वक्षःस्थलात् संपुटः॥४२॥ येषां कान्तिमति स्वभावमधुरे काये सकायेऽखिले, रोमाणि प्रकटानि पण्डितगणश्लाघ्यानि सर्वाण्यपि । दैवेन प्रभुणा जयन्ति सततं मत्राक्षराणामिव, श्रेण्यः संलिखिताः करेण विभुतासंपादकानामिमाः ॥४३॥ आजन्मक्षणसर्वनिर्गतरुजो येषां प्रतीकस्तनो भ्याद्या निखिला अदूषिततराः सलक्षणैरञ्चिताः । अन्येषामुपमानतामुपगताः पुंसां स्मरस्पर्धिनामङ्गानाममुतोऽधिकोऽपि भुवने कश्चित् स्तवो विद्यते ॥४४॥ सक्त्वाऽनादिविरोधभावमखिलं सर्वाग्रवेगेन यान् , प्राज्यानन्यवरेण्यपुण्यकलिकासन्तानधूतांहसः। सद्विद्याकमले मनीषिजनताप्रोत्साहसंवद्धिके, चित्तैकाग्रतया सनाभिमजतो भाग्योदयारञ्जिते ॥ ४५ ॥ तिग्मातीशुतुरङ्गमंजिममदप्रध्वंसदक्षात्मनां, वाहानामुपविश्य लक्षणयुतस्कन्धस्थले भूस्पृशाम् । एतानां विविधैर्भूता वसुमती पूर्यो यकान् वन्दितुं, बह्वीभ्यो भवितौ हतेति मम किं सर्वसहाख्यास्थितेः ॥४६॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238