________________
विज्ञप्तिलेखसंग्रह
अथ श्रीमजिनशासनभूषणायमानममानमहिमानं श्रीजिनचन्द्रस्वामिनमुपतिष्ठामहे तत्र तावद् द्वाभ्यां चित्ररचनाभ्याम् -
स्तवीमि वीतामयमीशितारं, हिरण्यरम्याङ्गरुचं प्रगल्भम् । जिनादिचन्द्रं सदयं जयस्याश्रयं महन्तं सुखसारवारम् ॥ ३१॥ रसेस(श?)मान्यं रुचिरस्वभावं, गुणज्ञमुख्यं विधृतार्यपक्षम् । रतीशरूपं गुरुभागधेयं, नितान्तसम्बोधितलोकलक्षम् ॥ ३२॥ कलाकलापैर्युत उन्नतश्रीकरीन्द्रदेश्यो यत रागभीमः । कषायमुक्तः सुभगो गताजिः, कपाटवक्षाः स्थितधीप्रधानः ॥ ३३ ॥ कवीन्द्रवर्णां प्रदधच्च वाचं, कलिप्रभावक्षयकृद् वितन्द्रः। कदाग्रहस्तद्बहुसुप्रियासूः, कलंकहीनो जयताजितारिः ॥ ३४ ॥ सकललोकनतक्रमणाम्बुजं, सबलसूचकजर्णमतङ्गजम् । विकचवारिजपल्लवलोचनं, विनचणं भृशसकृतसज्जनम् ॥ ३५ ॥
॥ इति सिंहासनचित्रीयाणि वृत्तानीमानि ॥
गीर्वाणाचलनिस्तुलामललसच्छृङ्गान्तरालस्थित-प्रफुल्लोत्पलसंगतांविरलरोलम्बावलीवानिशम् । केशाङ्करततिर्वराङ्गशयिता विभ्राजते निर्भरं, स्निग्धाकर्कशतादिसद्गुणमयी येषां स्फुरज्योतिषाम् ॥ ३६॥ आयामारुणतातिमार्दवगुणैर्दग्भ्यां जितानि क्षणात्, सौम्यासौम्यतया यथोचितविधानाकुर्वतीभ्यां सदा । पद्मान्यत्र महीतलीयसलिलस्थानेषु तत्संपदा, प्राप्तुं तापसपेटकानिव पदं येषां तपस्यन्ति तु ॥ ३७॥ आगत्य द्विजराजमण्डलतटात् प्रारभ्य यद्वासरात्, लावण्यप्रकरः प्रियंकरतरश्चान्द्रोऽस्थिधन्वाश्रयात् । श्रेष्ठे भालतले विशिष्टविदुषां येषां निवासं मुदा, चके तदिवसात् कलंकिततनुर्जातस्तुषारद्युतिः ॥ ३८॥ येषां सद्गुरुहस्तिनां श्रुतिपुटौ संराजतस्संततं, धात्रा स्थापयितुं सुनिर्मलविमौ कूपाविवोत्पादितौ ।। लावण्यापरसौ समस्तजगतीलोकातिशोभाकरौ, पालीजातकचांकुरौ धृतरुची संश्लिष्टनेत्राम्बुजौ ॥ ३९॥ श्रीमत्खारतराग्रगच्छजगतीस्वर्णाचलश्रीजुषां, येषां घ्राणपुटेन कान्तिपटलैस्तैक्ष्ण्यादिभिर्वा गुणैः । दीपोऽद्यापि पराजितस्तलिनरुक् मूर्ध्नि खकीये सदा, व्याजात् कन्जलसंहतेः स्फुटतरं धत्ते निजं दुर्यशः ॥४०॥ राजीभ्यां सुदतां विनोदविजिता येषां समानां सतां, स्निग्धानां वरकुन्दकोरकरुचामत्यर्थवृत्तात्मनाम् । गुप्तीभूय गभीरभूरिसलिले तिष्ठन्ति शुक्तेः पुटे, मुक्ताश्चापि वराटकाः क्षितितले गत्वा पुन सराः ॥४१॥ संकीर्त्याप्रमितप्रमेयमहसः सद्वाङ्मयालंकृतीः, दुःप्रापाशुभदिष्टभावरहितैर्विन्यस्तमत्यादरात् । लोकेशः कृतवान् स्वकीयदुहितुर्विस्तीर्ण एषो गिरो, येषां प्रौढमनीषिणां किमु महान् वक्षःस्थलात् संपुटः॥४२॥ येषां कान्तिमति स्वभावमधुरे काये सकायेऽखिले, रोमाणि प्रकटानि पण्डितगणश्लाघ्यानि सर्वाण्यपि । दैवेन प्रभुणा जयन्ति सततं मत्राक्षराणामिव, श्रेण्यः संलिखिताः करेण विभुतासंपादकानामिमाः ॥४३॥ आजन्मक्षणसर्वनिर्गतरुजो येषां प्रतीकस्तनो भ्याद्या निखिला अदूषिततराः सलक्षणैरञ्चिताः । अन्येषामुपमानतामुपगताः पुंसां स्मरस्पर्धिनामङ्गानाममुतोऽधिकोऽपि भुवने कश्चित् स्तवो विद्यते ॥४४॥ सक्त्वाऽनादिविरोधभावमखिलं सर्वाग्रवेगेन यान् , प्राज्यानन्यवरेण्यपुण्यकलिकासन्तानधूतांहसः। सद्विद्याकमले मनीषिजनताप्रोत्साहसंवद्धिके, चित्तैकाग्रतया सनाभिमजतो भाग्योदयारञ्जिते ॥ ४५ ॥ तिग्मातीशुतुरङ्गमंजिममदप्रध्वंसदक्षात्मनां, वाहानामुपविश्य लक्षणयुतस्कन्धस्थले भूस्पृशाम् । एतानां विविधैर्भूता वसुमती पूर्यो यकान् वन्दितुं, बह्वीभ्यो भवितौ हतेति मम किं सर्वसहाख्यास्थितेः ॥४६॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org