Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 141
________________ 10 45 20 25 30 Jain Education International तपागच्छाचार्यश्रीविजयप्रभसूरिं प्रति पं० नयविजयगणिप्रेषिता विज्ञप्ति का [६] - [ तत्रादौ देववर्णनम् - ] स्वस्तिश्रियेऽस्तु विमलाद्रिरनन्ततीर्थयात्रातिशायि सुकृतातिशयप्रदाता । धर्मेण भीमभवकूपपतनानामालम्बितः किमु समुद्धरणाय हस्तः ॥ १ ॥ स्वस्तिश्रियं दिशतु तीर्थयुगं जनानां, श्रीनाभिनन्दनजिनेन कृतप्रतिष्ठम् । चक्रे शुचि प्रतिभयादवतारणेन यद्येन लोकयुगपावनहेतुरूपम् ॥ २ ॥ स्वस्तिश्रिये विमलगोत्रपवित्रनामतीर्थत्रयं भवतु मङ्गलकेलिधाम । स्फीतं यदस्ति नवखण्डसुजातरूपश्रीमद्ध नौघ पुरकान्तिभृता जिनेन ॥ ३ ॥ स्वस्तिश्रियं सृजतु तीर्थचतुष्टयं वः, सौराष्ट्रनीवृति जिनेन विपश्चित । अज्झाहरेण सुघनौघविलासिभाससिद्धाचले गजपदोल्लसिते स्थितेन ॥ ४ ॥ स्वस्तिश्रियं प्रददतीं भज पञ्चतीर्थीमेकात्मिकामिव चकार शिवोद्भवो याम् । अज्झाहरः सुवृषभो नवभागधेय विस्फूर्तिमूर्तिशुचिकीर्ति सुधाप्रवाही ॥ ५ ॥ स्वस्तिश्रियां दिनपतिर्नवपद्मिनीनां, पार्श्वप्रभुर्विजयतां नवखण्डनामा । यद्भूरिकीर्तिपरिपूरितलम्बमान, ब्रह्माण्डमण्डलकमण्डलुबिन्दुरिन्दुः ॥ ६ ॥ हंसीहराद्रिस्तियत्सुयशो मरालसङ्गादसूत विधुमण्डमिवाभ्रगङ्गा । एनं नमामि नवखण्डमखण्डवीर्यमाखण्डलप्रणतमुद्धितविश्वलोकम् ॥ ७ ॥ पार्श्वप्रभोस्तनुरुचो नतशक्रमौलीरत्नप्रभापटलपाटलिता जयन्ति । उद्यद्गभस्तिकिरणप्रकरप्रवेशप्रोद्भिन्ननीलनलिनच्छविबद्धसख्याः ॥ ८ ॥ निःशल्य सप्तभुवनाधिपतित्वसूचानूचान चारुपिहिताम्बरडम्बराभाः । स्फारा जगद्भयभिदो महतान्धकाराः, पार्श्वप्रभोः शिरसि सप्तफणा जयन्ति ॥ ९ ॥ यस्य प्रतापतपने स्फुरति प्रयान्ति, तेजांसि तारकदशां परदेवतानाम् । देवं कलावपि बलातिशयानपेतशोभाभिरामगुणधाम तमाश्रयामः ॥ १० ॥ आचम्य यं प्रकलयन्ति यदीयवाचः, खादं विदन्ति न सुधासु सुधाभुजस्तम् । पार्श्वः श्रिये स वसुधाधिपमौलिमाल्यसंसर्गभृङ्गमुखरीकृतपादपद्मः ॥ ११ ॥ आबद्धरङ्गसुर किन्नरभृङ्गपीतस्फीतप्रतीतगुणगौरवसौरभाढ्या । छायां तनोति भुवनत्रयेऽपि जीरापल्लीय पार्श्वजिननायककीर्तिवल्ली ॥ १२ ॥ पार्श्वश्चिरं जयतु यत्सुयशः पयोधौ फेनायतेऽखिलमपि ग्रहचक्रमुच्चैः । शैवालजालति नभस्यतमालनीलं, रत्नानि निर्जरगृहाणिव विद्रुमन्ति ॥ १३ ॥ धर्मामृतानि परिपिण्ड्य विनिर्मितैव, कल्पद्रुमाद्यधिकसारसमुच्चितैव । चान्द्रप्रभी सृजतु मूर्तिरगण्यपुण्यश्रेणीव मूर्तिकलिताकलितापभेदम् ॥ १४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238