Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 138
________________ राजविजयगणिप्रेषिता विज्ञप्तिका क्षाराम्भोनिधिफेनपिण्डधवलैः स्फूर्जयशोराशिभिर्नानालोकजिनोक्तधर्मपदवीसंप्रापणप्रोद्भवैः ।। भूमीविष्टपमण्डलं सुविपुलं व्यासीकृतं सर्वतो, येषां नीतिमतां पदार्थपटलं सत्त्वादिधर्मैरिव ॥ ४७॥ लोकालोकनभस्तलं यदि भवेल्लंघ्यं नृणामंहिभिः, प्रालेयाचलशृङ्गगर्भशिशिराः सूर्यांशवः स्युर्यदि । कल्याणाद्रिरिव स्थिरोऽतिपवनः सर्वत्र च स्याद्यदि, स्युर्ये श्रीजिनचन्द्रसूरिविभवस्पर्शास्तदा दूषणैः ॥४८॥ येषां पुण्यवतां विशालभुजयोः स्थास्तूंश्च शक्त्यकुरान् , 'पुष्टस्पष्टविपक्षपक्षकलशोद्भेदोरुयष्ट्यर्चयोः। दर्श दर्शमिमानशेषविषयांस्त्यक्त्वाऽतिगूढात्मना, प्रत्यन्तेषु गतोऽपि पातक[कटस्त्रस्य॑स्तु संतिष्ठते ॥४९॥ चन्द्रे शीतगुणो यथा दिनमणेरुष्णात्मको मण्डले, नित्योऽयं तु गुणो यथा धवलिमा हंसे गुणो विश्रुतः। पानीये मधुरो यथा क्षितिपुटे सर्वसहत्वं यथा, येष्वास्ते प्रभुषु स्फुटं किल तथा धैर्याभिधानो गुणः ॥ ५० ॥ यावज्जैनमतं मतं मतिमतां यावदिशश्चार्णवाः, यावलोककला च भानुशशिनौ यावद्वियन्मडलम् । यावद्वेदकथा गतिश्च मरुतो द्रव्याणि यावत् क्षितिर्जीयासुर्जिनचन्द्रसूरिगुरवस्तावञ्चिरं ते नयाः ॥५१॥ . (-षोडशभिर्वृत्तैः संबन्धः।) दाशार्हाग्रज इन्द्र उष्णकिरणः सप्ताश्वकश्चन्द्रमा, अत्रेनेंत्रमलोद्भवः किल मरुदृक्षः सुराधिष्ठितः। वारीशो मकराकरो जलधरो धूमादिजो गीयत, इत्येवं सकलोऽपि वस्तुनिचयो दोषाश्रये (यो) विष्टपे ॥ ५२ ॥ तत्केनोपमिमीय भारति ! वद श्रीजैनचन्द्रप्रभु, पृष्टेति प्रवरा सती भगवती कृत्वा प्रसादं धनम् । प्रत्यबूत माय प्रसन्नमनसा मा वाक्यमित्येव साऽनन्यौपम्यमिमं विभुस्त हि (१) चिरं सार्वप्रतिच्छायतः॥५३॥ -युग्मम् । अप्राज्ञा अपि ते भवेयुरचिरात् प्राज्ञप्रभाभ्यन्विता, आजन्मावधि दुर्गता अपि जनाः संस्थास्तु लक्ष्मीजुषः । दुर्भागा अपि ते सदाऽपि सुभगा ये वीक्षिता स्वामिभिर्यैस्ते सौम्यदृशा नृपाश्चितपदास्तत्त्वं तु नस्सम्मदम् ॥५४॥ ते धन्या भुवने त एव गुणिनो वन्द्याः सतां ते सदा, तेऽभिज्ञास्त एव चोत्तमनृणां दृष्टान्तरूपा दृढम् । ते प्रोत्तीर्णविपत्तिवारिनिधयस्ते पुण्यभाजो जना, ये पश्यन्ति जगद्गुरोरनुदिनं वक्त्रं गृहं तेजसाम् ॥ ५५॥ . धात्रीभृत्सु महान् सुमेरुरचलः शस्त्रेषु वज्रं यथा, तार्क्ष्यः पक्षिषु गोषु कामसुरभी रत्नेषु चिन्तामणिः । कल्पद्रु?षु नन्दनं वनगणेष्वैरावतो हस्तिषु, जम्भारिस्त्रिदशेषु सूरिषु तथा श्रीजैनचन्द्रो महान् ॥ ५६ ॥ अथ भूयोऽपि स्वामिपरिवारस्तवनद्वारेण तानेव स्तुमः वरपाठका हि वसुधाधिभुवां, हृदयानुरञ्जकतरैः स्वगुणैः। प्रसरद्यशःसमुदयाः सविधे सुगुरोर्विभान्तु सुमतेर्विजयाः ॥ ५७ ॥ अध्यापकाः श्रीसुमतीति सिन्धुरा, अद्वैतवैदुष्यनिसर्गवन्धुराः । राजन्तु नम्रीकृतवादिकन्धरा, गुईहिमूले प्रतिघस्रकन्धराः ॥५८ ॥ वाग्ग्मिव्रजो यैदृढयुक्तयुक्तिभिर्नीचैः कृतः सद्य उदीतबुद्धयः । श्रीपुण्यहर्षी गणयः सुपाठकाः, श्रीमद्गुरोस्ते सुरजन्तु मानसम् ॥ ५९॥ खारातराख्यस्य गणस्य भूयसः, संप्राप्य राज्यं गुरुतामुपेयिवत् । यं मत्रिणं श्रीयुजमीशवत्सलं भावप्रमोदो जयतात् स कोविदः ॥ ६॥ सा?क्तसिद्धान्तरहस्यवासनासंवासितोदग्रमतिप्रसारणः । रूपादिहर्षे त्यभिधानवाचको, भूयात् प्रसादस्य गुरोः सुभाजनम् ॥ ६१ ॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238