Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा० अवचूर्णिः
जीवाजीवविभक्ति| रितिनाम पटुिंशत्तममध्ययनम्
॥३२१॥
मणुयेत्यादि सूत्रनवकं, प्राग्वत्, नवरं भूमेः प्रत्येकं योगात्सूत्रत्वाच्च अकर्मभूमौ भवा आकर्मभूमा एवं कार्मभूमाश्च, अन्तरमिह समुद्रमध्यं तस्मिन् द्वीपा:-अन्तर्वीपास्तेषु जाता अन्तरद्वीपजाः ॥ १९४-९५ ॥ १५६७-६८॥
विधशब्दस्य प्रत्येक सम्बन्धात्पञ्चदशविधाः कार्मभूमाः, भरतैरावतविदेहानां त्रयाणां प्रत्येकं पञ्चस-ख्यत्वात् , त्रिंशद्विधा अकर्मभूमाः, हैमवतहरिवर्षरम्यग्हैरण्यवतदेवकुरुत्तरकुरूणां प्रत्येकं पञ्चसङ्ख्यत्वात् , इह च क्रमत इत्युक्तावपि पश्चान्निर्दिष्टानामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथम भेदाभिधानं, अष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बन्धनीयं, इत्थं चैतदेतत्सङ्ख्यत्वादन्तरद्वीपानां, ते हिमवतः पूर्वापरप्रान्तविदिक प्रसृतकोटिषु त्रीणि २ योजनशतान्यवगाह्यतावन्त्येव योजनशतान्यायामविस्तराभ्यां प्रथमे अन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धावगाहनया योजनशतचतुष्ट्यायामविस्तरा, द्वितीयादयः षट् , एषां च ईशानाग्नेयादिक्रमात्प्रादक्षिण्यतः प्रथमचतुष्कस्य एकोरुक १, आभासिको २, लागूलिकः ३,
वैषाणिकः ४, इति नाम, द्वितीयस्य हयको १, गजकर्णो २, गोकर्णः ३, शष्कलीकर्णः ४, तृतीयस्य आदर्शमुखो १, मिण्ढमुखो २, अघोमुखो ३, गोमुखः ४, चतुर्थस्य अश्वमुखो १, हस्तिमुखो २, सिंहमुखो ३, व्याघ्रमुखः ४, पञ्चमस्य अश्वकर्णो १, सिंहको २,गजकर्णः३, कर्णप्रावरणः४,षष्ठस्य उलकामुखो १, विद्युन्मुखो २, मेघमुखो ३, विद्युदन्तः४, सप्तमस्य घनदन्तो १, गूढदन्तः २, शुद्धदन्तः ३, श्रेष्ठदन्तः ४, एतन्नामान एव च एतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुग्मं "अंतरदीवेसु नरा धणुसय अट्ठसिस्सिआ सया मुइआ। पालिंति मिहुणभावं पल्लस्स असंखभागाऊ ॥१॥ चउसट्ठी पिढिकरंडयाण तेसिं इमो उ आहारो । भत्तस्स चउत्थस्स अउणसीइदिणाण पालणया ॥२॥” तथा स्तोककषाया
मनुजखरूपम्
॥३२१॥
Jain Educ
a
tion
For Private & Personal use only
ainelibrary.org