Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 404
________________ उत्तरा अवचूर्णिः ॥३६८ ॥ ७७॥ सुखेन प्रसार्यते पिण्डादिग्राहयार्थमिति सुप्रसारको नैव, उत्तरतिशब्दस्य भिन्नक्रमादिति अस्माद्धेतोः श्रेयान् अगारवासः परिशि.१० तत्र न कश्चिद्याच्यते ॥ २९ ॥ ७७ ॥ श्रीवलदेवर्षिज्ञात-यथा स पुरादिप्रवेश निषिध्य बनान्तरे याश्चापरिषहं सोढवान् , तथाऽन्यैरपि । याश्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाह-परेसु० ॥ ७८ ॥ परेषु-गृहस्थेषु ग्रासं-कवलमेषयेत्, ज्ञानसागर अव० भोजने ओदनादौ परे सिद्धे नानुतप्येत, उपलक्षणत्वाल्लब्धिवानहमिति न दृष्येत् ॥ ३० ॥ ७८ ॥ किमालाम्ब्य नानुतप्यतेत्याह आदिभागः अजे० ॥ ७९ ॥ अद्यैवाहं न लभे 'अपिः' सम्भावने, सम्भाव्यत एतत् लाभः श्वः-आगामिनि दिने स्याद्-भवेत् उपलक्षणं च इत्यन्येधुरन्यतरेधुर्वा मा वा भूत् , 'पडिसंविखेति-प्रतिसमीक्षते-अलाभमाश्रित्यालोचयति, अलाभः-अलाभपरीषहस्तं न तर्जयति-नाभिभवति ॥ ३१ ॥ ७९ ॥ दण्डणकुमारवद् अलाभपरीषहः सोढव्यः॥ अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः स्फुरन्त्यतस्तत्परीपहमाह-णचा० ॥ ८० ॥ उत्पतितं-उद्भूतं, दुःखयति इति दुःखः ज्वरादिरोगस्तम् , दुःखेनाः क्रियते स्म दुःखार्त्तितः, स्थापयेत्-दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात् प्रज्ञा स्वकर्मफलमेवैतदिति तच धियं, स्पृष्टोऽपि राज्यमादिभिः, तत्र| प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत रोगजं दुःखम् ।। ३२ ।। ८०॥ तेगिच्छं ॥ ८१॥ चिकित्सा-रोगप्रतिकाररूपां नाभिनन्देत्-नानुमन्येत, अतो दुरापास्त करणकारणे, संचिक्खेसमाधिना तिष्टेत् , न कूजितानि कुर्यात् , आत्मानं-चारित्रात्मानं गवेषयतीत्यात्मगवेषकः, एतद्-वक्ष्यमाणां 'खुत्ति खलु-यस्मात्साधोः श्रामण्यं यन्न कुर्यान्न कारयेत् उपलक्षणत्वान्नानुमन्येत, चिकित्सामिति, जिनकल्पिकाद्यपेक्षं चैतत् , स्थविराः पुष्टालम्बने कारयन्त्यपि ॥ ३२ ॥ ८१ ॥ ज्ञातमाह-मथुरायां जितशत्रुनृपो वेश्यां कालाख्यां दृष्ट्वा तद्रूपमोहितोऽवरोधेऽक्षिपत् " ॥ ३६८॥ viational For Private & Personal use only Kijainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480