Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 447
________________ यतश्चैवमतो जिनवचनं भावतः कर्तव्यं, तद्भावकरणं चालोचनया, सा च न तवणार्यान्विना, ते च न हेतुव्यतिरेकेणेति यहेतुभिरमी स्युस्तानाह -५० १६३४ ॥ एतबह्वागमविज्ञानत्वादिभिः कारणे हेतुभिरही:-योग्या भवन्त्याचार्यादय इति ग. आलोचनामर्थालात्परर्दीयमानां श्रोतुम् , एतदेव हि आलोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते ॥ २६० ॥१६३४ ॥ इत्थमनशन स्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्य मुक्तं तत्र यत् कुर्वता ताः कृता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातस्यायमिति ज्ञापनार्थमाह-कं० । १६३५ ॥ कन्दपः-अट्टहासहसनं अनिभृतालापाश्च गुदिना सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसश्च, कौत्क्रुच्यं द्विधा कायेन वाचा च, तत्र कायकौत्वच्यं यत्स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखाताद्यवादितां च वित्त तद्वाकोत्ऋच्यं, र ततः कन्दप्पश्च कौत्क्रुच्यं च कन्दर्पकौत्क्रव्ये, कुर्वन्निति शेषः · तह 'त्ति येन प्रकारेण परस्य विस्मय उपजायते, तथा यच्छीलं चM फलनिरपेक्षा वृत्तिः, स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं हसनं च अट्टहासादि, विकथाश्च परविस्मापक विविधोल्लापरूपाः, शीलस्वभावहसनविकथास्ताभिः विस्मापयन् परं कन्दर्पयोगात् कन्दर्पाः प्रस्तावाद्देवास्तेषामिय तेषूत्पत्तिनिमित्ततया कान्दपी तां भावना-तद्भावाभ्यासरूपा तां करोति, एतदनुसारेणोत्तरत्रापि भावनीयम् ।। २६१ ॥ १६३५ ॥ म॥१६३६ ॥ सूत्रत्वान्मन्त्राश्च योगाश्च तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत्कृत्वा-व्यापार्य भृत्या-भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थ बसत्यादेः परिवेष्टनं भूतिकर्म, वा कौतुकादि च प्राकृतत्वाद्यः प्रयुङ्क्ते, किमर्थ ? सातरसद्धिहेतुः, इह च सातादिहेतोरभिधानं निःस्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ।। २६३ ।। १६३६ ॥ श्रुतज्ञानादेरवर्णवादिता अवर्ण: Jain Education tional For Private & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480