Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 445
________________ -12-16छ व्यापारः क्रमयोगस्तेनात्मानं संलिखेद्-द्रव्यतो भावतश्च क्रशीकुर्यात् ॥ २४८ ॥ १६२२ ॥ संलेखना भेदाभिधानपूर्वकं क्रमयोगमेवाह—बा० ।। १६२३ ।। पढ० || १६२४ || प्रथमे वर्षचतुष्के विकृत्या निर्गृहणं- आचामाम्लस्य निर्धिकृतिकस्य वा तपसः करणेन परित्यागो वृत्तिनिर्यूहणं तत्कुर्यात्, इदं च विचित्रतपसः पारणके, द्वितीये वर्षचतुष्के, चित्रमेव चतुर्थषष्टाष्टमादिरूपं तपश्चरेत्, अत्र च पारण के सम्प्रदायः--" उग्गमविसुद्वं. सव्यं कप्पणिज्जं पारे " ।। २४९-५० ।। १६२३-२४ ॥ ए० | १६२५ ॥ एकेन चतुर्थलक्षणेन तपसाऽन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयामं - आचाम्लं कृत्या संवत्सरौ द्वौ ततः संवत्सरोद्वं, तु पू० नै अतित्रिकृष्ट-अष्टमद्वादशादि तपश्चरेत् ।। २५१ ।। ६२५ ।। तओ॰ ।। १६२६ ।। ततः संवत्सरोद्धुं पुनर्विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-चः-पू० ततः परिमितमेव स्वल्पमेव, द्वादशे हि वर्षे कोटिसहितमायामं, इद तु चतुर्थादिपारण के एवमेवमुक्तम्, आचाम्लं तस्मिन्ननन्तरं द्विधा विभज्योपदर्शिते संवत्सरे | कुर्यात् ।। १५२ ।। १६२६ ।। द्वादशे वर्षे किमसौ कुर्यादित्याह - को० || १६२७ ।। कोटयौ - अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिस्तत्कोटीसहितमुच्यते, कोऽथेः ? - विवक्षितदिने प्रातराचाम्लं [ द्विधा] प्रत्याख्याय तच्चाहोरात्रं प्रतिपाल्यम्, पुनद्वितीयेऽचालमेव प्रत्याचष्टे ततो द्वितीयस्यारम्भः कोटीराद्यस्य तु पर्यन्तकोटिरुमेऽपि मीलिते भवत इति तत्कोटी सहितमा मुच्यते, इत्यमुक्तरुपं कोटोसहितमाचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः सूत्रत्वान्मासिकेनार्द्धमा सिकेन 'आहारेण 'त्ति उपलक्षणत्वादाहारत्यागेन, तपः प्रस्तावाद्भक्त परिज्ञानादिकमनशनं चरेत् अनुतिष्ठेत् ॥ २५३ ॥। १६२७ ॥ इत्थं प्रतिपन्नानशनस्याप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां च परिहार्यतां तद्विपर्ययाणामासेव्यतां च ज्ञापयितुं यथाक्रममनर्थहेतुतां च दर्शयन्नाह - कंदप्प० Jain Education Intonal For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480