Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 448
________________ अव० उत्तरा० अश्लाघात्मकः, स चायं श्रुतज्ञानस्य पुनः पुनः त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादावेवाभिधेयौ, मोक्षाधिकारिणां च परिशि.११ अवचूर्णिः कि ज्योतिर्योनिपरिज्ञानेनेत्यादि भाषते, केवलिनां च वि.मेषां ज्ञानदर्शनोपयोगी क्रमेण उत युगपत् : ? क्रमेण तदा झनकाले न दशनं दशनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता अथ युगपत्तत एककालत्वाद्वयोरप्यक्यापत्तिः, धर्माचार्यस्य जात्यादिभिर- शा ॥ ३९० धिक्षेपणादि. सङ्घस्य च बहवः शगाला दिसंघास्तत्कोऽयमिह सङ्घः ? साधूनां च-नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्त्यभाम: अन्यथा त्वेकत्रैव संहत्या तिष्ठेयुरत्वरितगतयस्ततो बकवृत्तिरियमेषामित्यादि, एवं विधमवणं वदितुं शोलमस्येत्यवणवादी, माया अस्य स्वस्वभावविनिगृहनादिनाऽस्तीति मायी ॥२६४ ॥ १६३७ ॥ विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽपि यत्कुर्वताऽऽसुरीकृत स्यात्तदाहअणु०॥ १६३८ ॥ अनुबद्धः अव्यवच्छिन्नो रोषस्य प्रसरो यस्येति अनुबद्धरोषप्रसरः, सदा विरोधशीलतया पश्चादननुतापितया क्षमणादावपि प्रसत्याप्राप्या वेत्यभिप्रायः, तथा-समुच्चये चः-पू० निमित्तेऽतीतादौ भाति प्रतिसेवी इत्यवश्यं प्रतिसेवकोऽपुष्टाल म्बनेऽपि तदासेवनात् , एताभ्यां कारणाभ्याम् ॥ २६५ ।। १६३८ ॥ सत्य० ॥ १६३९ ॥ शखग्रहणमुपलक्षणत्वादस्यात्मनि वधार्थ | PI व्यापारणं, ज्वलनं-दीपनमात्मनः इति ग०, जलप्रवेशः चोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितो व्यवहारस्तेन भाण्ड-उपकरणं आचरभाण्डं न तथा नाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुवन्तो यतयः, जन्ममरणान्युपचारातन्निमित्तकर्माणि बध्नन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् , अनेन च मार्ग: विप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम्-"उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती । मोहेण य | मोहित्ता, संमोहं भावणं कुणइ" ॥१॥त्ति, ननु पूर्व तद्विधदेवगामित्र भावनाफलमुक्तमिह वन्यदेवास्या इति कथं न विरोधः १, Fill ३९ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480