Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 463
________________ KAKANK RECENTER "1. तदपरिस्था, तथैव च ॥ २०८ ॥ कल्पोपगाः द्वादशधा-सौधर्माः ईशानकाः-ईशानवासिनः, तथा सनत्कुमाराः, माहेन्द्राः, ब्रह्मलोकाः, च लान्तकाः, महाशुक्राः सहस्राराः, आनताः, प्राणताः, तथा आरणाः, अच्युताचैव इति कल्पोपगाः सुराः ॥ २०९-२१० ।। कल्पातीतास्तु ये देवाः द्विविधास्ते व्याख्याताः अवेयाः-ग्रैवेयकवासिनः, अनुत्तराः-अनुत्तरविमानवासिनः, ग्रेवेया नवविधाः तयोर्मध्ये ॥ २११ अधस्तनाधस्तनाः, चेव अधस्तनमध्यमाः, तथा अधस्तनोपरिमाः, चव मध्यमाधस्तनाः, तथा मध्यममध्यमाः. चव मध्यमोपरिमाः, तथा उपरिमाधस्तनाः. चैव उपरिममध्यमाः, तथा उपरिमोपरिमाः, चैव इतिवेयकाः सुरा अनुत्तरसुरानितो ग्रेवेयककथनानन्तरं वक्ष्यामि आनुपूर्व्या ॥ २१ -२१३-१४ ॥ विजया-विजयविमानवासिनश्च, वैजयन्ताश्च. जयन्ताः, अपराजिताः, सर्वार्थसिद्धगाश्चव पञ्चधा अनुत्तराः सुराः ।। २१५ ।। इति वैमानिका एते अनेकधा एवमादयः, देवान क्षेत्रत आह-लोकस्य एकदेशे ते सर्वे परिकीर्तिताः ॥ २१६ ।। तान् कालत आह–सन्तति प्राप्य अनादिकाः अपर्यवसिताः, अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिताः अपि च ॥ २१७ ।। अथ तेषां भवस्थितिमाह--प्रथमं भवनपतीनां चाह| साधिकं सागरोपममेकमुत्कृष्टेन स्थितिः भवेत् भौमेयकानां-भवनपतीनां, जघन्येन दशवर्षसहस्राणि प्रमाणं येषां ते दशवर्ष| साहसिकाः ॥ २१८ ॥ अथ व्यन्तराणां भवस्थितिमाह-पल्योपममेकं तूत्कृष्टेन स्थितिः भवेत् व्यन्तराणां, जघन्येन दशवर्षसाह. सिका ॥२१९ ।। अथ ज्योतिष्काणामार-पल्योपममेकं तूत्कृष्टेन तु साधिका वर्षशतसहस्रेण-वर्षलक्षण स्थितिः ज्योतिष्काणां तु ।। २२० ॥ अष्टभागः-अष्टमभागः पल्यस्य-पल्योपमस्य स्थितिः तेषां जघन्यिका, वैमानिकस्थितिः इतोऽनन्तरं वक्ष्यामि आनुपूर्त्या Jan Eden For Private & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480