Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 468
________________ उत्तरा० अवचूर्णिः 6 - ॥४० ॥ C मिथ्यात्वमालिन्यरहिताः.असंक्लिष्टाः-रागादिसंदलेशरहिताः ते भवन्ति,परि-समन्तात् इत्तः-खण्डितः संसारो यस्ते परीत्तसंसारिणः- परिशि.१२ कतिपयभवाभ्यन्तामुक्तिभाजः ॥२६२ ॥ विभक्तिव्यत्ययाद् बालमरणे:-विपभक्षणादिभिः बहुशः-अनेकवारं अकाममरणैः । विषयगृध्रत्वेन चैव बहुभिः मरिष्यन्ति, ते वराकाः बहुदुःखभाजनतया अनुकम्प्याः जिनवचनं ये न जानन्ति ॥ २६३ . जिन - ज्ञानसागर अव० वचन ज्ञानाकि ग्यात्तदाह-मश्चासौ आगमय-नानाश्रुतं तस्य विशिष्टं ज्ञान सूत्रत अर्थतश्च येषां ते बह्वागमविज्ञानाः, समाधि- अन्त्यभागः धर्मस्थिरतामुत्पादकाश्च गुणग्राहिण:-सम्यग्दशनादिगुणग्रहणशीलाः, एतैः-बह्वागमविज्ञानत्वादिभिः कारणेः अर्हाः-योग्याः भवन्ति आचार्यादयः आलोचना- अर्थात्पर्दीयमानां श्रोतम् । एतदेव हि आलोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते इति भावः ॥ २६४ ॥ अथ कन्दर्पभावनालक्षणज्ञापनार्थमाह-कन्दर्पः-अट्टहासः कथादिप्रशंसापूर्वकम् , तदपि परिहार्यम् , यदुक्तम्" कह कह कहस्स हसणं. कदप्पो अणिहुआ य संलावा । कंदप्पकहाकहणं, कंदप्पुवएस-संसा य ॥ १॥ कौकुच्यं द्विधा-कायेन वाचा च. तत्र कायकौकुच्यं यत् स्वयमहसन्नेव भूनयनवदनादि तथा करोति यथाऽन्यो हसति. यदुक्तं-"भूनयणवयणदसणाइएहिं करचरणकप्णमाईहि । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ २॥ ' तथा वाचा कौकुच्यं-तज्जल्पति येनान्ये हसंति, उक्तं हि-"वायाइ त जंपइ जेण जणो हस्सए अन्नो। नाणाविहजीवरुवाई, कुम्वइ मुहतूरए चेव ॥३॥ कन्दर्पश्च कौकुच्यं च कन्दपकौकुच्ये कुन्निति शेषः । तहत्ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च स्वभावश्च हसनं च विकथाश्च ताभिः, | तथा शोलस्वभावहसनविकथाभिः विस्मापयन्-विस्मयं कुर्वन् च परं-अन्यं प्रति कन्दप्पे भवा तां कान्दी भावनां करोति आत्मा ॥ २६५ ।। **46 xn४००॥ Jain Education int o nal For Private & Personal use only library

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480