Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 464
________________ उत्तरा० अवचूर्णिः ।। ३९८ ।। || २२१ ।। द्वे सागरोपमे उत्कृष्टेन स्थितिः भवे सौमें जयन्येन एकं तु परयोमम् ॥ २२२ ॥ साधिको सागरौ - सागरोपमे द्वौ (द्वे) उत्कृष्टेन स्थितिः भवेत् ईशाने जघन्येन साधिकं पल्पोपमम् ।। २२३ ।। सप्तैव सागरोपमाणि उत्कृष्टेन स्थितिः भवेत् सनत्कुमारे जघन्येन द्वे एव सागरोपमे ।। २२४ ॥ साधिकाः सागराः- सागरोमाणि सप्त उत्कृटेन स्थितिः भवेत् माहेन्द्रे जघन्येन साधकौ द्वौ सागरौ - सागरोपमे ।। २२५ ॥ दश चैव सागरोपमाणि उत्कृष्टेन स्थितिः भवेत् ब्रह्मलोके जघन्येन सधैव सागरोपमाणि ॥ २२६ ॥ चतुईश सागरोमाणि उत्कृष्टेन स्थितिः भवेत् लान्तके जघन्येन दश एव सागरोपमाणि ॥ २२७ ॥ सप्तदश सागरोमाणि उत्कृष्टेन स्थितिर्भवेत् महाशुके जघन्येन चतुद्दश सागरोपमाणि ।। २२८ || अष्टादश सागरोपमाणि उत्कृष्टेन स्थितिः भवेत् सहस्रारे जघन्येन सप्तदश सागरोपमाणि ।। २२९ ।। सागराः-सागरोपमाणि एकोनविंशतिरेव उत्कृष्टेन स्थितिर्भवेत् आनते जघन्येन अधादश सागरोमाणि ॥ २३० ॥ विंशतिरेव सागरोपमाणि उत्कृष्टेन स्थितिर्भवेत् प्राणते जघन्येन सागराः - सागरोपमाणि एकोनविंशतिः ।। २३१ ॥ सागराःसागरोपमाणि एकविंशतिरेवोत्कृष्टेन स्थितिर्भवेत् आरणे जघन्येन विंशतिः सागरोपमाणि ।। २३२ ।। द्वाविंशतिः सागरोमाणि उत्कृष्टेन स्थितिर्भवेत् अच्युते जघन्येन सागराः एकविंशतिः ।। २३३ ॥ कल्पानीतानां स्थितिमाह — त्रयोविंशतिः सागरोपमाणि उत्कृष्टेन स्थितिर्भवेत् प्रथमे ग्रैवेयके जघन्येन द्वाविंशतिः सागरोपमाणि ॥ २३४ ॥ चतुर्विंशतिः सागरोपमाणि उत्कृष्टेन स्थितिर्भवेत् द्वितीये ग्रैवेयके जघन्येन त्रयोविंशतिः सागरोपमाणि ।। २३५ ।। पञ्चविंशतिः सागरोपमाणि उत्कृष्टेन स्थितिर्भवेत् तृतीये ग्रैवेयके जघन्येन चतुर्विंशतिः सागरोपमाणि ॥ २३६ ॥ पविंशतिः Jain Educationational For Private & Personal Use Only परिशि. १२ ज्ञानसागर अव० अन्त्य भाग ६ । ३९८ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480