Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
-2014
परिशि.१२
उत्तरा० अवचूर्णिः
-
ज्ञानसागर.
अव० अन्त्यभागः
-
धनुर्मिथुनराशिभ्यां शुक्रवारेण माघापाढमासाभ्यां मूल-पूर्वाषाढ-मृगशिरार्दापुनर्वसुभिः कटुक-रसेन युतौ ध्यातव्यौ ।'ॐ उपाध्यायेभ्यो नमः'. अनेन ध्यानेन इहलोइयलाभकरा उवज्झाया हंति (तु) सवभयहरणा ॥ ४॥
'ॐ नमो लोए सव्वसाहणं' मुनिसुव्रतनेमिनाथौ कृष्णवर्णा कृष्णध्यानेन, उत्तरस्यां दिशि चरणेषु ध्यातव्यौ, वायुतत्त्वे, दीर्घकलाकारौ, बहुप्रसिद्धलोकवन्द्यमानौ, अं-स्वराभ्यां ङ-ज-ण-न-म-ल-क्षं सप्तव्यञ्जनैः पूर्णातिथि-पञ्चपी-दशमी पौर्णमासीभिः रविशनिभ्यां फाल्गुनश्रावणमासाभ्यां कर्कतुलराशिभ्यां पुष्यालेषाचित्रास्वातिविशाखापञ्चनक्षत्रैः कपायरसेन सह ध्यातव्यो । 'ॐ ही सर्वसाधुभ्यो नमः' अनेन ध्यानेन पावुच्चाडणताडणनिउणा साहू सया सरह ॥ ४॥
इति पंचपरमेष्ठि-महामन्त्र-विवरणम् । श्रीविजयदेवीयविनयविजयकृतसचित्रश्रीउत्तराध्ययनस्य स्तबकः
आदिमागः। भट्टारकश्रीविजयदेवमूरीश्वरगुरुभ्योः नमोनमः । अनमो अरिहंताणं । १ नमः अर्हद्भयो अरुहद्भयो वा अरिहन्तृभ्यो वा । १ । नमो सिद्धाणं । २ । नमः सिद्धेभ्यः । २। नमो आयरियाणं । ३। नमः आचार्येभ्यः । ३। नमो उवज्झायाणं । ४ । नमः
* आ प्रतमां पंच नमस्कार लखवापूर्वक स्तयक आप्यो छे तेथी ते अत्रे आपीए छीए ।
M३९२॥
Jain Education Ational
X---
For Privale & Personal use only
nelibrary.org
R-54
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480