Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ सरकार * - % आलजालरूपं अपरिमितं मा च आलपेत् , बह्वालपनादध्ययनादिव्याघातः, किं कुर्यादित्याह-प्रथमपौरुष्यादिलक्षणेन च अधीत्य ततोऽनन्तरं ध्यायेत् एककः-भावतो रागादिरहितः द्रव्यतो रहसि ॥ १० ॥ अकृत्यनिषेधं कृत्यविधिं चाह आहत्य-कदाचित् चाण्डालिकं क्रोधं कृत्वा न निहनुषीत-नापलपेत कदाचिदपि, किं कुर्यादित्याह-कृतं कृतमिति भाषेत, अकृतं नो कृतमिति च ॥११॥ गुरूपदेशेनैव प्रार्तितव्यं निवर्तितव्यं च नान्यथेत्याह-मा-निषेधे गल्यश्वः-अविनीताश्व इस प्रहारं वचन-प्रवृत्तिनिवृत्तिविषयं इच्छेत् पुनः पुनः, कशमिव-चर्मयष्टिरूपं दृष्ट्वा आकीणः-विनोताश्व इव तद्वत पातकं परिवर्जयेत् ॥ १२ ॥ गल्याकीर्णतुल्ये गुरौ कोपप्रसादने को विधिरित्याह-अनाश्रवा वचसि अस्थिताः, स्थूलवचसः-अनिपुगभापिगः, * कुशोला:-दुःशीलाः, मृदुमपि-कोपहीनमपि गुरुं चण्ड-कोपवन्तं प्रकुर्वन्ति शिष्याः, चित्तानुगा-हुदयानुवर्तिनः लघु-शीघ्र दक्षम्य | भावो दाक्ष्यं तेनोपपेता-युक्ताः प्रसादयेयुः, ते शिष्याः हु-पुनः दुराश्रयमपि-दुःखेनाश्रयणीयमपि ॥ दुराश्रयमित्यर्थे चन्द्ररुद्राचायनिदर्शनम् चन्द्रमूरिः रोषणप्रकृतिः, साधुभ्यः पृथक्ति उति, नवपरिणीतः कश्चिन्नागरिकः मित्रैसव शिष्य इत्युपहसितः, हठाद्गृहीत्वा लोचं कृत्वा च दीक्षितः, नष्टेषु मित्रेषु स च विनोतः गुरु स्कन्धे कृत्या मार्गे प्रस्थितः, गछात्तस्य गुरुताडने शमवतः केवलमुत्पन्नम् , ज्ञाते च क्षामणया गुरोरपि केवलज्ञानमुत्पन्नम् । क्रोचे असत्ये निदर्शनं यथा केनचित्कुलपुत्रेण भ्रातृघातके मातृवचमा गृहोते, व हन्मीति पृष्टे तेनोक्तं शरणागाहननस्थाने, श्रुत्वा चावध्यं ज्ञात्वा । मुक्तः सत्कृतश्च, तद्वत्क्रोधं निष्फलम् ॥ १३ ।। कयं गुरुचित्तमनुगमनीयभित्याइन अपृष्टः व्याणीयात्-यदेव, किंचित् पृष्टः -% RECT E Sain Education +% anal For Private & Personal use only pur.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480