Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उत्तरा० अवचूर्णिः
॥३९४ ॥
अव०
सन् वा नालीक-असत्यं वदेत् , कारणान्तरे गुरुणा निर्भसितोऽपि क्रोधमसत्यं-निष्फलं कुर्वीत, धारयेत् मनसीति शेषः, प्रियमिवा- परिशि.१२ प्रियमपि-इष्टमिवानिष्टमपि । प्रिये चाप्रिये निदर्शनं यथा--
कस्मिंश्चिदशिवोपते पुरे त्रयो भूतवादिनः । नृपेण पृष्टे एकेनोक्तं-मम भूतः सरोपः तं दृष्ट्वा ऊध्वं मुखे कृते रोगोत्पत्तिः, अधोमुखे कृते रोगमल्यो, पलं तेन । द्वितीयेनोवतं-मम भृतं विकृतरूपं दृष्ट्वा इसने सप्तधा शिरःस्फोटः स्तवने च रोगमुक्तिः , तेनाप्यलम् । तृतीयेनोक्त-मम भृतदर्शनेनैव रोगमुक्तिः सर्वोपद्रवशान्तिश्च, स च सत्कृतः। तद्वत्साधुरपि प्रियमप्रियं सहेत ॥१४॥ आत्मदमनेनैव क्रोधासत्यताकरणं स्यात्तदेवाह-आत्मा (न) व दमयेत् , आत्मा चव निश्चित दुईम., आत्मा दान्तः-शान्तः सुखी भवति, अस्मिन् लोके परत्र च आत्मदमने निदर्शनम्
रात्रिभुस्तिनियमवन्तौ पल्लिपतिसुतौ घाटयां परम्परं मांसपाके मद्यानयने विपक्षेपः रात्रौ भोजने सर्वेऽपि मृताः, द्वौ भ्रातरावुद्वरिती, इहलोके पत्र स सुखिनौ ॥ १५॥ कि पुनः परिभावयन्नात्मानं दमयेदित्याहहा वर-प्रधानं मया आत्मा दान्तः संयमेन तपसा च, मा अह परः दमितः-खेदितः बन्धनैः-वार्धादिकृतैः, वर्धेश्च लकुटादिसाधनैः। बन्धने वधे च निदर्शनम्
श्रेणिकेन सेचनकहस्ती बद्धो, हसितश्च तापसैः (सह) आलानमुन्मूल्य वने गतः, देवोक्त्या स्वयमेवागत आलाने, तद्वन्मोक्षार्थिना स्वयमेव दमनीयः इति ॥ १६ ॥
गुर्वनुवृत्तिप्रतिरूपमविनयनिषेधमाह---प्रत्यनीकत्वं च बुद्धानां-आचार्याणां वाचा-त्वं किमपि न जानासि इति रूपया, || ३९४ ॥
*****
-15
For Private & Personal use only
Jain Education
rary.org
Loading... Page Navigation 1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480