Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 451
________________ अरिहंताय नमः । अनेन ध्यानेन मुक्तत्वं खेचरत्वं (च) लभ्यते ॥१॥ ॐ नमो सिद्धाणं' पद्मप्रभवासुपूज्यौ रक्तवर्णी रक्तध्यानेन पूर्वस्यां दिशि मुखस्थितौ ध्यातव्यौ। आकाशमण्डलतत्वे त्रिकोणौ, निकोड-ई-ए-हे स्वरैः, ख-छ-ठ-थ-फ-र-ब सप्तभिर्व्यञ्जनैः, भद्रातिथि-द्वितीया-सप्तमी-द्वादशीतिथिभिः बुधवारेण |R वैशाख-मार्गशीर्ष-मासाभ्यां, मेष-मीन-मकरराशिभिः, अश्विनी-भरणी-उत्तराषाढा-श्रवणो-त्तराभाद्रपदा-रेवतीनक्षत्रैः मधुररसेन IF युक्तौ ध्यातव्यौ। 'ॐ ह्री सिद्धाय नमः' अनेन ध्यानेन त्रैलोक्यवशीकरण त्रिभुवनमोहनकरणं च स्यात् ।। २॥ 'ॐ नमो आयरियाणं ऋषभाजित-संभवाभिनन्दन-सुमति-सुपार्श्व-शीतल-श्रेयांस-विमलानन्त-धर्म-शान्ति-कुन्थ्वर-नमि1 महावीर-पोडशजिनाः कनकवर्णाः पीतध्यानेन दक्षिणस्यां दिशि कण्ठस्थिताः, तेजोमण्डलतत्त्वे लोढाकारे, नपुंसकांशे, उ-ऊ स्वरः । ग-ज-ड-द-ब-ल-स सप्तव्यञ्जनैः, जयातिथि-तृतीयाऽष्टमीत्रयोदशोभिः बृहस्पतिवारेण पौषज्येष्ठभाद्रपदाश्विनमासैः सिंहव. | श्चिक-राशिभ्यां मघापूर्वफाल्गुन्यनुराधाज्येष्ठानक्षत्रैर्युतौ तिक्तरसतिक्तसहितौ ध्यातव्यौ ।' 'ॐ ही आचार्येभ्यो नमः' 'अनेन । ध्यानेन जलज्वलनादिषोडशपदार्थान् स्तम्नाति ॥ ३॥ 'ॐ नमो उवज्झायाण' पार्श्वमल्लिनाथौ मरकतवर्णी नीलध्यानेन ध्यातव्यौ पश्चिमायां दिशि हृदयस्थितौ उ.लतत्वे, द्वितीयाचन्दकलाकारी राजपुरुषांशको, ओ-औ स्वराभ्यां घ-झ-टु-ध-भ-व-ह-व्यञ्जनः, रिक्तातिथि चतुर्थी नवमी-चतईशोभिः. २ नमस्कारस्वाध्याय पृ. २६८ मां पञ्चपदाम्नाय आवेल हे तेमां मने मळेळी हस्तपोथी करतां साधारण फेरफार कोई कोई जगो पर छे. Jain Education IY For Privale & Personal use only rational jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480