Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उच्यते, अनन्तरं फलमाश्रित्य तददितमिदमेव तु परम्पराफलं सर्वभावनानामिति ज्ञापनार्थमित्थमुपन्यासः ॥ २६६ ॥१६३९ ॥ उपसंहारद्वारेण शास्त्रमाहात्म्यमाह-इइ० ॥ १६४०॥ इतीत्येतान् मत्रत्वात्प्रादुष्कृत्य कांश्चिदर्थतः कांचन सूत्रतोऽपि प्रकाश्य, परिनिर्वृतः-निर्वाणं गतः इति सम्बन्धः, बुद्धः-केवली ज्ञातकः-ज्ञातकुलसमुद्भवः, स चेह 'वर्द्धमानस्वामी षट्त्रिंशत्संख्याः उत्तराःप्रधानाः अध्याया-अध्ययनानि तत उत्तराध्यायान्-विनयश्रुतादीन् , भवसिद्धिकानां समिति-भृशं मिता-अभिप्रेता भवसिद्धिकसमतास्तान् ।। १६४० ।। नियुक्तिकारोऽप्येतन्माहात्म्यमाह
जे०॥ जे०॥ नि० ५६०-६१ ॥ये हत्यनिर्दिष्ट निर्देशे किलेति संभावने भवसिद्धिका:-भव्याः परीत्तसंसारिका:-प्रत्या-I7 & सन्नीभूतमुक्तयो भव्याः-सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इत्यर्थः, उभयत्र चः-समु०, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव,
किलेति परोक्षाप्तवादसूचकः, पठन्ति--३६ 'उत्तराध्ययनानि', भवसिद्रिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः सद्भावेन निश्चयतस्त- 12 त्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येवमभिधानम् , उक्तार्थमेव व्यतिरेकेणाह-ये भवन्त्यमव्याः-ग्रन्थिकसत्वाः-अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तसंसारा-ये न कदाचिन्मुक्तिमवाप्स्यन्ति अभव्याः " भव्वा वि ते अणते" त्यादिवचनाद्भव्या वा ते संक्लिष्ट- | कर्माणः, सूत्रत्वाद् अभव्या:-अयोग्या वचनव्यत्ययादुत्तराध्यायेषु-उत्तराध्यायविषयेऽध्ययन इति ग०॥ नि०५६०-६१ ।। विधेयमाह -त० ॥ नि. ५६२ ॥ जिन:-श्रुतजिनादिभिः प्रज्ञप्ताः-प्ररूपितास्तान , अनन्ताश्च ते गमाश्च-अर्थपरिच्छित्तिप्रकाराः पर्यवाश्च शब्दपर्यवार्थपर्यवरूपास्तैः संयुक्तान् अध्यायान् प्रक्रमात् उत्तराध्यायान् योगः-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगम् । ॥नि०५६२॥ जीवाज्जीवविभक्तिः।।उ० अ.३६।। इति श्रीलध्ववचूरेराद्यन्तभागः समाप्तः ॥ तत्समाप्तौ समाप्तं एकादशं परिशिष्टम् ।। उत्त०६६
Jain Education
IDtional
For Private & Personal use only
Wrjainelibrary.org
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480