SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ उच्यते, अनन्तरं फलमाश्रित्य तददितमिदमेव तु परम्पराफलं सर्वभावनानामिति ज्ञापनार्थमित्थमुपन्यासः ॥ २६६ ॥१६३९ ॥ उपसंहारद्वारेण शास्त्रमाहात्म्यमाह-इइ० ॥ १६४०॥ इतीत्येतान् मत्रत्वात्प्रादुष्कृत्य कांश्चिदर्थतः कांचन सूत्रतोऽपि प्रकाश्य, परिनिर्वृतः-निर्वाणं गतः इति सम्बन्धः, बुद्धः-केवली ज्ञातकः-ज्ञातकुलसमुद्भवः, स चेह 'वर्द्धमानस्वामी षट्त्रिंशत्संख्याः उत्तराःप्रधानाः अध्याया-अध्ययनानि तत उत्तराध्यायान्-विनयश्रुतादीन् , भवसिद्धिकानां समिति-भृशं मिता-अभिप्रेता भवसिद्धिकसमतास्तान् ।। १६४० ।। नियुक्तिकारोऽप्येतन्माहात्म्यमाह जे०॥ जे०॥ नि० ५६०-६१ ॥ये हत्यनिर्दिष्ट निर्देशे किलेति संभावने भवसिद्धिका:-भव्याः परीत्तसंसारिका:-प्रत्या-I7 & सन्नीभूतमुक्तयो भव्याः-सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इत्यर्थः, उभयत्र चः-समु०, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, किलेति परोक्षाप्तवादसूचकः, पठन्ति--३६ 'उत्तराध्ययनानि', भवसिद्रिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः सद्भावेन निश्चयतस्त- 12 त्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येवमभिधानम् , उक्तार्थमेव व्यतिरेकेणाह-ये भवन्त्यमव्याः-ग्रन्थिकसत्वाः-अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तसंसारा-ये न कदाचिन्मुक्तिमवाप्स्यन्ति अभव्याः " भव्वा वि ते अणते" त्यादिवचनाद्भव्या वा ते संक्लिष्ट- | कर्माणः, सूत्रत्वाद् अभव्या:-अयोग्या वचनव्यत्ययादुत्तराध्यायेषु-उत्तराध्यायविषयेऽध्ययन इति ग०॥ नि०५६०-६१ ।। विधेयमाह -त० ॥ नि. ५६२ ॥ जिन:-श्रुतजिनादिभिः प्रज्ञप्ताः-प्ररूपितास्तान , अनन्ताश्च ते गमाश्च-अर्थपरिच्छित्तिप्रकाराः पर्यवाश्च शब्दपर्यवार्थपर्यवरूपास्तैः संयुक्तान् अध्यायान् प्रक्रमात् उत्तराध्यायान् योगः-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगम् । ॥नि०५६२॥ जीवाज्जीवविभक्तिः।।उ० अ.३६।। इति श्रीलध्ववचूरेराद्यन्तभागः समाप्तः ॥ तत्समाप्तौ समाप्तं एकादशं परिशिष्टम् ।। उत्त०६६ Jain Education IDtional For Private & Personal use only Wrjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy