________________
-2014
परिशि.१२
उत्तरा० अवचूर्णिः
-
ज्ञानसागर.
अव० अन्त्यभागः
-
धनुर्मिथुनराशिभ्यां शुक्रवारेण माघापाढमासाभ्यां मूल-पूर्वाषाढ-मृगशिरार्दापुनर्वसुभिः कटुक-रसेन युतौ ध्यातव्यौ ।'ॐ उपाध्यायेभ्यो नमः'. अनेन ध्यानेन इहलोइयलाभकरा उवज्झाया हंति (तु) सवभयहरणा ॥ ४॥
'ॐ नमो लोए सव्वसाहणं' मुनिसुव्रतनेमिनाथौ कृष्णवर्णा कृष्णध्यानेन, उत्तरस्यां दिशि चरणेषु ध्यातव्यौ, वायुतत्त्वे, दीर्घकलाकारौ, बहुप्रसिद्धलोकवन्द्यमानौ, अं-स्वराभ्यां ङ-ज-ण-न-म-ल-क्षं सप्तव्यञ्जनैः पूर्णातिथि-पञ्चपी-दशमी पौर्णमासीभिः रविशनिभ्यां फाल्गुनश्रावणमासाभ्यां कर्कतुलराशिभ्यां पुष्यालेषाचित्रास्वातिविशाखापञ्चनक्षत्रैः कपायरसेन सह ध्यातव्यो । 'ॐ ही सर्वसाधुभ्यो नमः' अनेन ध्यानेन पावुच्चाडणताडणनिउणा साहू सया सरह ॥ ४॥
इति पंचपरमेष्ठि-महामन्त्र-विवरणम् । श्रीविजयदेवीयविनयविजयकृतसचित्रश्रीउत्तराध्ययनस्य स्तबकः
आदिमागः। भट्टारकश्रीविजयदेवमूरीश्वरगुरुभ्योः नमोनमः । अनमो अरिहंताणं । १ नमः अर्हद्भयो अरुहद्भयो वा अरिहन्तृभ्यो वा । १ । नमो सिद्धाणं । २ । नमः सिद्धेभ्यः । २। नमो आयरियाणं । ३। नमः आचार्येभ्यः । ३। नमो उवज्झायाणं । ४ । नमः
* आ प्रतमां पंच नमस्कार लखवापूर्वक स्तयक आप्यो छे तेथी ते अत्रे आपीए छीए ।
M३९२॥
Jain Education Ational
X---
For Privale & Personal use only
nelibrary.org
R-54