SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ -2014 परिशि.१२ उत्तरा० अवचूर्णिः - ज्ञानसागर. अव० अन्त्यभागः - धनुर्मिथुनराशिभ्यां शुक्रवारेण माघापाढमासाभ्यां मूल-पूर्वाषाढ-मृगशिरार्दापुनर्वसुभिः कटुक-रसेन युतौ ध्यातव्यौ ।'ॐ उपाध्यायेभ्यो नमः'. अनेन ध्यानेन इहलोइयलाभकरा उवज्झाया हंति (तु) सवभयहरणा ॥ ४॥ 'ॐ नमो लोए सव्वसाहणं' मुनिसुव्रतनेमिनाथौ कृष्णवर्णा कृष्णध्यानेन, उत्तरस्यां दिशि चरणेषु ध्यातव्यौ, वायुतत्त्वे, दीर्घकलाकारौ, बहुप्रसिद्धलोकवन्द्यमानौ, अं-स्वराभ्यां ङ-ज-ण-न-म-ल-क्षं सप्तव्यञ्जनैः पूर्णातिथि-पञ्चपी-दशमी पौर्णमासीभिः रविशनिभ्यां फाल्गुनश्रावणमासाभ्यां कर्कतुलराशिभ्यां पुष्यालेषाचित्रास्वातिविशाखापञ्चनक्षत्रैः कपायरसेन सह ध्यातव्यो । 'ॐ ही सर्वसाधुभ्यो नमः' अनेन ध्यानेन पावुच्चाडणताडणनिउणा साहू सया सरह ॥ ४॥ इति पंचपरमेष्ठि-महामन्त्र-विवरणम् । श्रीविजयदेवीयविनयविजयकृतसचित्रश्रीउत्तराध्ययनस्य स्तबकः आदिमागः। भट्टारकश्रीविजयदेवमूरीश्वरगुरुभ्योः नमोनमः । अनमो अरिहंताणं । १ नमः अर्हद्भयो अरुहद्भयो वा अरिहन्तृभ्यो वा । १ । नमो सिद्धाणं । २ । नमः सिद्धेभ्यः । २। नमो आयरियाणं । ३। नमः आचार्येभ्यः । ३। नमो उवज्झायाणं । ४ । नमः * आ प्रतमां पंच नमस्कार लखवापूर्वक स्तयक आप्यो छे तेथी ते अत्रे आपीए छीए । M३९२॥ Jain Education Ational X--- For Privale & Personal use only nelibrary.org R-54
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy