Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 446
________________ अवचाण ॥ ३८९ ॥ उत्तरा० ॥ १६२८ ॥ कन्दर्पभावना, आभियोग्यभावना, किल्बिषभावना, मोहभावना, आसुरत्वभावना च, एता दुर्गतिहेतुतया दुर्गतयः, परिशि.११ दुर्गतिश्चात्रार्थाद्देवदुर्गतिः, तद्वशतो हि संव्यवहारतश्चारित्रसत्तायामप्येतद्विधनिकायोत्पत्तिरेव, चरणविकलतायां तु नानागतिभाजनतेव, मरणे--मरणसमये, विराधिकाः सम्यग्दर्शनादीनामिति गम्यते भवन्ति, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे ज्ञानसागर. अव० सुगतेरपि संभवात् ।। २५४ ॥ १६२८ ॥ मि० ॥ १६२९ ॥ मिथ्यादर्शने रक्ताः-आसक्ताः , सम्यक्त्वादिविराधनायां ह्येतदास माअन्त्यभागः क्तिरेव स्यात् ॥ २५५ ॥ १६२९ ॥ सं०॥ १६३० ॥ मिच्छ० ॥ १६३१॥ ननु पुनरुक्तत्वादनर्थकमिदं सूत्र, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमत्त| स्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति अत्रोच्यते, नवं, विशेषज्ञापनार्थत्वादस्य, विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि सामान्य तद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाव्यभिचार्येवेदं स्याद् , इह चायेन सूत्रेण || कन्दपभावनादीनां दुर्गतिरूपानर्थस्य निवन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपाथस्य, द्वितीयेन मिथ्यादर्शनरक्तत्वाहै। दीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सम्यग्दर्शनरक्तत्वादीनां सुलभबोध्यात्मकार्थस्य चतुर्थन मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनम् ॥ २५७ ।। १६३१ ॥ अन्यच्च-जिनवचनाराधनामूलमेव सव स्लेखनादि श्रयोऽतोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह-जि. ॥ बाला० ॥१६३२-३३॥ अमला:-श्रद्धानादिमालिन् यहेतुमिथ्यात्वादिभिर्विरहिताः, परीतः-समस्तदेवादिभवाल्पतापादनेन | समन्तात्खण्डितः स चासौ ससारश्च स विद्यते येषां तेऽमी परीत्तसंसारिणः सुस०, बालमरणः-बन्धननिबन्धनबहुशः-अनेकधाऽका| ममरणानि यान्यत्यन्तविषयगृध्नुत्वेनानिच्छतां भवन्ति, तैश्च बहूनि ते मरिष्यन्ति बराकाः ॥ २५८-५९ ॥१६३२-३३ ॥6॥ ३८९ ॥ Jain Education national For Privale & Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480