Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अव०
उसराला
पं० २४ ॥ १५४३--१५६६ ॥ एकखुरादयः हयादयः, द्विखुराः--गवादयो, गण्डीपदाः--गजादयः, सनखपदाः-सिंहादयः, परिशि.११ अवणिः
पल्योपमानि त्रीव्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन, पल्योपमायुषो हि न पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोटयायुषो मृत्वा तत्रवो.
पजायन्ते तेऽपि सप्ताष्टभवग्रहणानि यावत् , पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात् , अत एतावत एवाधिकस्य संभवः, मानसागर, .३८८ ॥ 'चम्मओ 'त्ति प्रक्रमात् चर्मपक्षिणः चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषां पक्षाः, रोमपक्षिणः-राजहंसादयः, समुद्गपक्षिणः
अन्त्यभागः समुद्काकारपक्षवन्तः, ते च मानुषोत्तरादहीपवतिनः, विततपक्षिणः--ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते ॥१६९-१९२॥ &॥१५४३.-१५६६ ॥ मनुजानाह
मणु० ९ ॥ १५६७-१५७५ ॥ अकर्मभूमाः कार्मभूमाश्च, इह च क्रमत. इत्युक्तावपि पश्चान्निर्दिष्टानामपि कार्मभृमानां ४ मुक्तिसाधकत्वेन प्राधान्यतः प्रथम भेदाभिधानम् , अष्टाविंशतिरन्तरद्वोपजानामिति विभक्तिपरिणामेन सम्बन्धनीयम् , ते हि
हिमवतः पूर्वापरप्रान्तविदिक्प्रसृतकोटिषु, एते च शिखरिणोऽपि सन्ति, पूर्वस्मार्चपां भेदानामविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्याविरोधः, संमृच्छिम नामेष एवेत्यकर्मभूमादिगर्भजानां य उक्तो भेदः, ते हि तेषामेव वान्तपित्तादिषु सम्भवन्ति ।। १९३-२०१॥ ॥ १५६७-१५७५ ॥ देवानाह
देवा० ॥ १५७६-१६१९ ॥ निगमयितुमाह-सं० ॥ १६२० ॥ जीवाजीवविभक्तिमभिधाय शृणुतैकमनस इति वचनात् । & कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येतातस्तदाशङ्कापनोदायाह
इइ० ॥१६२१॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह-तओ० ॥ १६२२ ॥ क्रमेण योगः-तपोऽनुष्ठानरूपो
4-%940544444-%20
%
Jain Educatio I
national
For Private & Personal use only
evw.jainelibrary.org
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480